SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ २१० श्रुतबोधः। धनपीनपयोधरभारनते ! ! ननु तोटकवृत्तमिदं कथितम् ॥ २७ ॥ यदाद्यं चतुर्थं तथा सप्तमं स्या तथैवाक्षरं हस्वमेकादशाद्यम् ॥ शरच्चन्द्रविद्वेषिवक्त्रारविन्दे.! - तदुक्तं कवीन्द्रैर्भुजङ्गप्रयातम् ॥ २८॥ अयि ! कृशोदरि ! यत्र चतुर्थकं गुरु च सप्तमकं दशमं तथा ॥ विरतिगं च तथैव विचक्षणै द्रुतविलम्बितमित्युपदिश्यते ॥ २९॥ यदि तोटकस्य गुरु पञ्चमकं विहितं विलासिनि ! तदक्षरकम् ॥ रससङ्ख्यकं गुरु न चेदबले ! प्रमिताक्षरेति कविभिः कथिता ॥३०॥ प्रथमाक्षरमाद्यतृतीययो द्रुतविलम्बितकस्य हि पादयोः ॥ यदि नास्ति तदा कमलेक्षण ! __ भवति सुन्दरि ! सा हरिणीप्लुता ॥ ३१ ॥ उपेन्द्रवज्राचरणेषु सन्ति चे. दुपान्त्यवर्णा लघवः परे कृताः ॥ मदोल्लसद्भूजितकामकार्मुके! : वदन्ति वंशस्थविलं बुधास्तदा ॥ ३२ ॥ यस्यामशोकाङ्करपाणिपल्लवे ! वंशस्थपादा गुरुपूर्ववर्णकाः ।। तारुण्यहेलारतिरङ्गलालसे ! तामिन्द्रवंशां कवयः प्रचक्षते ॥ ३३ ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy