________________
नारायणभट्टीसहितवृत्तरत्नाकरे
श्रथ मात्राखण्ड मेरुः ।
यद्वा मात्रावृत्तेषु कत्येकगुरवः, कति द्विगुरव इत्यादिशानार्थं खण्डमात्रा मेरुः कार्यः । यथा - उपर्येकः कोष्ठो लेख्यः, तदधो दक्षिणतो वामतो वातिक्रान्तैककोष्टकं कोष्ठद्वयवत्पक्तिद्वयम् । तदधस्तथैव कोष्ठत्रयवत्पक्तिद्वितयम् । तदधस्तथैव कोष्टचतुष्टयवत्पक्तिद्वयम्, तदधः कोष्ठपञ्चकोपेतपङ्क्तिद्वयमित्येवंप्रकारेण यावदिच्छं कुर्यात् । एवं कोष्ठेषु लिखितेषु कोष्ठबहिर्निर्गमप्रदेशेऽन्त्य कोष्ठेषु एकद्वि-एकत्र्येकच तुरादिक्रमे णैकान्तरेणैकोत्तरवृद्ध्याङ्का देयाः, द्वितीयप्रदेशेऽन्त्यकोष्ठेषु सर्वत्रैकाङ्का देयाः । मध्यकोष्ठे तु स्वोपरि कोष्टाङ्केन तदुपरि कोष्ठपुरः स्थितकोष्टाङ्गमेकीकृत्य पूर्ववल्लिखेत् । यथा
१६२
१
or w
の
१ २१
१
j
0.30
१
१५
રૂપ
७०
५६ | १२६ | १२०
P
२८ १२६ | २१० | १६५ ८ ८४ २५२ | ३३०
२२०
४
१०
२०
३५.
१
३
६
२१
२८
५६ ३६
८४
૪૫
૫૫
६६
७८
१०
१५
१
२
३
m 20
४
५
૭
C
W
wo
१०
११
१२
१३
१४
१
श्रादावेकं न्यसेत्कोष्ठं तदधः पङ्क्तियुग्मके । द्वौ द्वौ च तदधस्त्रींस्त्रीनेवं रूपेण वर्धनम् ॥ अन्तकोष्ठेषु सर्वेषु प्रथमाङ्कं न्यसेत्सुधीः । श्रादौ चैकं ततो द्वौ च पुनश्चकं ततस्त्रयम्
11
१
१
१
१
ov
१
१
१
१
१
१
१
१
IS
१३
२१
३४
૫૫
दह
૪૪
२३३
३७७
६१०
६८७
अत्र प्रथमपङ्क्तावेकमात्रस्य न्यासः । द्वितीयपङ्क्तौ द्विकलस्य, तृतीयायां त्रिकलस्येत्येनं पूर्ववन्न्यासः । सर्वगुर्वेक गुर्वादिकथनं च पूर्णवदेव कार्यम् । प्रतिपक्तिप्रस्तारसङ्ख्याज्ञानार्थं तत्तत्पङक्तिस्थान्सर्वानङ्कानेकीकृत्य सिद्धममेकाङ्कात्परतो बहिलिखेत् । मात्रामेरौ मात्राखण्ड मेरौ च सम्मतिः ।