SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरे श्रथ मात्राखण्ड मेरुः । यद्वा मात्रावृत्तेषु कत्येकगुरवः, कति द्विगुरव इत्यादिशानार्थं खण्डमात्रा मेरुः कार्यः । यथा - उपर्येकः कोष्ठो लेख्यः, तदधो दक्षिणतो वामतो वातिक्रान्तैककोष्टकं कोष्ठद्वयवत्पक्तिद्वयम् । तदधस्तथैव कोष्ठत्रयवत्पक्तिद्वितयम् । तदधस्तथैव कोष्टचतुष्टयवत्पक्तिद्वयम्, तदधः कोष्ठपञ्चकोपेतपङ्क्तिद्वयमित्येवंप्रकारेण यावदिच्छं कुर्यात् । एवं कोष्ठेषु लिखितेषु कोष्ठबहिर्निर्गमप्रदेशेऽन्त्य कोष्ठेषु एकद्वि-एकत्र्येकच तुरादिक्रमे णैकान्तरेणैकोत्तरवृद्ध्याङ्का देयाः, द्वितीयप्रदेशेऽन्त्यकोष्ठेषु सर्वत्रैकाङ्का देयाः । मध्यकोष्ठे तु स्वोपरि कोष्टाङ्केन तदुपरि कोष्ठपुरः स्थितकोष्टाङ्गमेकीकृत्य पूर्ववल्लिखेत् । यथा १६२ १ or w の १ २१ १ j 0.30 १ १५ રૂપ ७० ५६ | १२६ | १२० P २८ १२६ | २१० | १६५ ८ ८४ २५२ | ३३० २२० ४ १० २० ३५. १ ३ ६ २१ २८ ५६ ३६ ८४ ૪૫ ૫૫ ६६ ७८ १० १५ १ २ ३ m 20 ४ ५ ૭ C W wo १० ११ १२ १३ १४ १ श्रादावेकं न्यसेत्कोष्ठं तदधः पङ्क्तियुग्मके । द्वौ द्वौ च तदधस्त्रींस्त्रीनेवं रूपेण वर्धनम् ॥ अन्तकोष्ठेषु सर्वेषु प्रथमाङ्कं न्यसेत्सुधीः । श्रादौ चैकं ततो द्वौ च पुनश्चकं ततस्त्रयम् 11 १ १ १ १ ov १ १ १ १ १ १ १ १ IS १३ २१ ३४ ૫૫ दह ૪૪ २३३ ३७७ ६१० ६८७ अत्र प्रथमपङ्क्तावेकमात्रस्य न्यासः । द्वितीयपङ्क्तौ द्विकलस्य, तृतीयायां त्रिकलस्येत्येनं पूर्ववन्न्यासः । सर्वगुर्वेक गुर्वादिकथनं च पूर्णवदेव कार्यम् । प्रतिपक्तिप्रस्तारसङ्ख्याज्ञानार्थं तत्तत्पङक्तिस्थान्सर्वानङ्कानेकीकृत्य सिद्धममेकाङ्कात्परतो बहिलिखेत् । मात्रामेरौ मात्राखण्ड मेरौ च सम्मतिः ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy