________________
पाठोऽध्यायः।
२११२ ३२१३ ४१/३/१५
६१६५११३ ७४१०६/१२१ ८११०१५/७/१३४ ९५२०२१८१ ५५ १० १९१५/३५/२८/९/१८९ ११६३५५६३६१०/११४४ १२/१२१७०८४/४५/११/२२३३ १३/७५६१२६/१२०५५१२१३७७ १४१२८१२६२१०/१६५६६१३/१६१० .
१५/८८४२५२३३०२२० ७८१४१ ९८७ प्रथमाङ्कः, द्वितीयपङ्क्तयाधकोष्ठे द्वितीयाङ्कः, तृतीयपङ्क्तयाये एकाङ्कः, चतुर्थपङ्क्तयाये व्यङ्कः, तत एकः, ततश्चतुष्टयमिति क्रमेणाधकोष्ठपूरण मिति । एवमाद्यन्तकोष्ठपूरणे कृते समानकोष्ठकपङ्क्तिद्वयमध्ये उपरि पङ्क्तिमध्यस्थितशुन्यकोष्ठेषु पूरणीयकोष्ठोपरिस्थकोष्ठद्वयाद्यकोष्ठाङ्कन तदुपरिस्थितकोष्ठाग्रिमकोष्ठाङ्कमेकीकृत्य योऽङ्कस्तं दद्यात् । द्वितीयपङ्क्ति मध्यस्थकोष्टेषु तु पूरणीयकोष्ठोपरिस्थकोष्ठाङ्कन तदुपरिस्थितकोष्ठद्वयमध्येऽन्त्यकोष्टाङ्कमेकीकृत्य दद्यात् । एवं कोष्ठपूरणे कृते प्रथमकोष्ठे एककलस्य न्यासः, द्वितीयपङ्क्तौ द्विकलस्य, तृतीयपङ्क्तौ त्रिकलस्य, चतुझं चतुष्कलस्य, पञ्चम्यां पञ्चकलस्येत्येवं क्रमेण न्यासः । तत्रैककले एक एव सर्वलघुरेकलघुरूपः, द्विकले एकः सर्वगुरुरेकगुरुरूप एकः सर्गलघुढिलघुरूपः। त्रिकले सर्वगुर्वभावाद् द्वावेकगुरू एकः सर्वलघुः, चतुर्थपङ्क्तौ चतुष्कले सर्वगुर्वात्मक एकः, एकगुर्वात्मकं त्रयं, सर्वलघुरेकः, पञ्चम्यां पञ्चकलेषु सवगुर्वभावाद् द्विगुर्वात्मकं त्रयमेकगुर्वात्मकं चतुष्क सर्वलघुरेकः । षष्ठयां षट्कलेषु एकः स गुरुः, षट् द्विगुरवः पञ्चैकगुरवः, एकः सनलघुरित्येवं शेयम् । तत्तत्पङ्क्तयङ्कानेकीकृत्य तत्तत्सङ्ख्या च ज्ञेया । यथा-षटकले एक-षट्-पश्चैकाङ्कानां मेलने त्रयोदश प्रागुक्ता भेदा भवन्ति । एवमन्यत्र ।
इति मात्रामेरुप्रस्तारः॥