________________
नारायणभट्टीसहितवृत्तरत्नाकरे
षडक्षरपताका यथा
|१२४१६३२६४
३/६/१२/२४४८ ५१०२०४०५६
१८३६२६० १७३४१४४४६२/ ३३ ७/२२५२६३/
११३८३० २६२६४६ રૂપકરપછી १३५०५८ २११५३१
३७२३४७
२५३६५५ ४१२७५४ ४९४३६१
अनयोरेकयादिगुरुस्थानं पूर्ववदेव वक्तव्यम् ।
इति पताकोद्भावनिका ॥
अथ मात्रामेरुप्रस्तारः। .. तत्रककलद्विकलत्रिकलादिषु कति सर्वगुरवः कति चैकगुर्वादय इति बुभुत्सायां तद्वोधार्थं तत्प्रस्तारः । यथा-उपर्येककोष्ठं लिखित्वा तद्धः कोष्टद्वययुतं पक्तिद्वयं तद्धः कोष्ठत्रययुतं पङ्क्तिद्वयं ततः कोष्ठचतुष्टययुतं पङ्क्तिद्वयं इत्येवंरूपेण यावदिच्छमेकैकं कोष्ठं वर्धयित्या पङ्क्तिद्वयं द्वयं लेख्यम् । एवं कृते उपरि कोष्ठके एकाङ्को देयः, सर्वपङ्क्तयन्तकोष्ठे च स एव देयः, पङ्क्तयादिकोष्ठेषु एकान्तरेण द्वयादयोऽङ्का वृद्ध्या देयाः । यथा-प्रथमपङ्क्तिप्रथमकोष्ठे