SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । वाराणसीनरपतिर्लुलितः सकलोपरि यशः स्फुरितम् ॥] एवं सर्वेषाम् । १३१/ इत्युत्कष्टा ॥ अथ रोला । यथेच्छं गुरुलघुभिश्चतुर्विंशतिमात्राः प्रतिचरणं भवन्ति, एवं पादच तुष्टययुता रोला । यथा पचभरदरदरु धरणी तरणिरह धुलिहिं झम्पिन | कमठपीठ धरपड मेरुमन्दरसिर कम्पित्र ॥ कोहे चलिन हम्मीरवीर गजूहजुत्तो । कट्टे कन्द मुच्छि मेच्छके पुत्तो ॥ ( पदरदरदरिता धरणी तरणिरथो धूलिभिराच्छादितः । कमठपीठं धरापतितं मेरुमन्दरशिरः कम्पितम् ॥ क्रोधेन चलितो हम्मीरवीरो गजयूथयुक्तः । कष्टेन कृत श्राक्रन्दो मूच्छितो म्लेच्छपुत्रः ॥ ) 1 अत्र एकादश गुरवो द्वौ लघू यदि पादे तदा रोला शुद्धा । प्रतिपादमेकैकगुरुहासे लघुयवृद्धौ च करतालादिसंज्ञा भेदा द्वादश । यथाकुन्द - करताल - मेघ - तालङ्क - काल-रुद्र- कोकिल-कमल- इन्द्र-शंभु- चामर गणेश्वरेति । इति रोला ॥ अथ गन्धा । प्रथमपादे सप्तदशवर्णाः, द्वितीयेऽष्टादश । मात्रासु त्वनियमः । द्वितीयार्धमपि तादृगेव सा गन्धा । करण चलन्ते कुम्म चलइ पुणबि श्रसरणा । कुम्म चलन्ते महि चलइ भुणभकरणा ॥ महिश्र चलन्ते महिहरु तह अ सुरश्रणा । चक्कवह चलन्ते चला चक्क जह, तिहुअरणा ॥ (कर्णे चलति कूर्मश्चलति पुनरप्यशरणे । कमें चलति मही चलति भुवनभयकरणी ॥ ह्यां चलन्त्यां महीधरस्तथा च सुरगणाः । चक्रवर्तिनि चलति चलति चक्रं यथा त्रिभुवनम् ॥ ) इति गन्धा ॥
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy