SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहित वृत्तरत्नाकरे श्रथ चतुष्पदा । चतुर्मात्राः सप्तगणा गुरुश्चेति त्रिंशन्मात्र एकः पादः, तादृशा एवान्ये त्रयः, एवं विंशत्यधिकशतं मात्रा भवन्ति । एवं चतुर्भिः पादैरेकः पादस्तादृशैश्चतुर्भिः पादैश्चतुःशतान्यशीत्यधिकानी मात्राः । एतावता चतुष्पदा भवति । तत्र लाघवाय एकपादोदाहरणम् - जसु सीसइ गङ्गा गोरि अधङ्गा गिम पिन्धित्र फणिहारा । कण्ठे श्रि बीसा पिन्धरा दीसा संतारिन संसारा ॥ किरणावलिकन्दा बन्दिश्र चन्दा गहि श्रणल फुरन्ता । सो मङ्गल दिज्ज बहुसुह किजउ तुज्झ भवाणीकन्ता ॥ (यस्य शीर्षे गङ्गा गौरी अर्धा ग्रीवायां पिनद्धः फणिहारः । कण्ठे स्थितं विषं परिधानं दिशः सन्तारितसंसारः ॥ किरणावलिकन्दो' वन्दितश्चन्द्रः नयनेऽनलः स्फुरति । स मङ्गलं ददातु बहु सुखं करोतु तव भवानीकान्तः ॥ ) एतस्यानन्ता एव भेदाः । इति चतुष्पदा || १३२ अथ घत्ता । तत्र प्रथमं चतुर्मात्रैः सप्तभिर्गणैस्त्रिभिर्लघुभिश्चैकः पादः । दशमात्रासु विरतिः, ततोऽष्टसु ततस्त्रशोदशसु एवंप्रकारकपादचतुष्ट येन घत्ता नाम । यथा -- रण दक्ख दक्ख ह जिणु कुसुमधरणु अन्धश्रगन्ध बिणास करु । 9 सो रक्खउ सङ्करु श्रसुरभअङ्करु गोरिनारि श्रद्धङ्गधरु ॥ ( रणे दक्षो दक्षो हतो जितः कुसुमधनु रन्धकगन्धविनाशकरः । स रक्षतु शङ्करः श्रसुरभयङ्करो गौरीनार्यर्धाङ्गधरः ॥ ) इति घत्ता ॥ अथ घन्तानन्दः । बटूकल श्रादौ ततस्त्रिकलास्त्रयः, ततः पञ्चकलः, ततः षटूकलः, ततो लघुद्वयम् । एवंप्रकारकपादचतुष्टयेन द्विषष्टिमात्रको घत्तानन्दः । एकादशसु सप्तसु त्रयोदशसु च यतिः । यथा जे बन्दि सिर गङ्ग हणि श्रणङ्ग श्रद्धङ्गे परिकर धरणु ।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy