________________
१३० नारायणभट्टीसहितवृत्तरत्नाकरे
ओ वक्कल ओ कठिणतणु ओ पसु ओ पाखाण ॥ (सुरतरुः सुरभिः स्पर्शमणिर्नहि वोरेशसमानः।
स वल्कलः स कठिनतनुः स पशुः पाषाणः ॥) अत्र द्वाविंशतिप्रवश्चत्वारो लघवो यत्र तद् भ्रमरम् । तत एकगुरुपर्यन्तमेकैकगुरुहासे लघुद्वयद्वयवृद्धौ च त्रयोविंशतिर्नामानि । यथाभ्रमर-भ्रामर-शरभ-श्येन-मण्डूक-मर्कट-करभ-नर-मराल-मदकल-पयोध. र-वल-वानर-त्रिकल-कच्छप-मत्स्य-शार्दूल-अहिवर-व्याघ्र-बिडाल-श्वउन्दुर-सपैति । सर्प अष्टाचत्वारिंशल्लघव एव । तत्र भ्रमरोदाहरणम्
जा अद्धङ्गे पब्बई सीसे गङ्गा जासु । जो देवाणं वल्लहो वन्दे पाअं तासु ॥ (यस्यार्धात पार्वती शीर्षे गङ्गा यस्य ।
यो देवानां वल्लभो वन्दे पादौ तस्य ॥ ). तत्रापि द्वादशावधिलघुका विप्रा । ततो द्वाविंशत्यवधिलघुका क्षत्रिया। द्वात्रिशदवधिलघुका वैश्या । इतरा शुद्रेति । तथा यस्याः प्रतिपादं प्रथमे तृतीये च चरणे जगणःसा दुष्टा दोहेति।
इति दोहाप्रकरणम् ॥
अथोत्कष्टा। प्रथमं चतुष्कलौ द्वौ गणौ, ततस्त्रिकल एकः, एवमेकादशमात्रारचि. तपादषटकयुक्तोत्कष्टा । तत्रापि सर्वैर्लघुभिलौहाङ्गिनीनाम । ततश्चतुश्चतुर्गुरुवृद्धौ अष्टाष्टलघुहासे दशपर्यन्तं हंस्यादीनि । लौहाङ्गिनी लघवः ६६, हंसी गुरु, ४ लघवः ५८ रेखा गुरु ८ लघवः ५०, तालकिनी गुरु १२ लघवः ४२, कम्पी गुरु १६ लघवः ३४, गम्भीरा गुरु २० लघवः २६, काली गुरु २४ लघवः १८, कालरुद्राणी गुरु २८ लघवः १०, एवमष्टौ भेदाः । तत्र लोहागिनी यथा
विमुहचलिरण अचलु
परिहरिन हगअबलु। हलहलि मलमणिबह
जसु जस तिहुअण पिबइ । वणरसिणरबह लुलिन
सपल उबरि जस फुरित्र ॥ (विमुखचलितोरणेऽचलः
पारहत्य हयगजबलम् । हलहलितो मलयनृपति
र्यस्य यशस्त्रिभुवनं पिबति ।