SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः । अथाऽतिशक़री ( १५ ) - द्विहतहयलघुरथ गिति शशिकला ॥ ८४ ॥ (१) द्विगुाणता हयाः सप्त लघवो यत्र सा तथा । अथ तदनन्तरं गुरुगुर्वन्ताश्चतुर्दश लघवः शशिकलेत्यर्थः । इयमेव पैङ्गले ननननसैश्चन्द्रावर्ता नामोक्ता । श्रत्र सप्तभिरष्टभिश्च यतिरिति सम्प्रदायः ॥ ८४ ॥ स्रगिति भवति रसनवकयतिरियम् ॥ ८५ ॥ ( २ ) इयं शशिकलेव रसेषु षट्सु नवसु यतौ स्त्रगिति संशिता मालेत्यर्थः ॥ ८५ ॥ वसुहययतिरिह मणिगुणनिकरः ।। ८६ ।। (३) अष्टसु सप्तसु च यतावियमेव शशिकला मणिगुणनिकरसंशितेति । यतिभेदेन संज्ञान्तरद्वयमुक्तम् ॥ ८६ ॥ ननमयययुतेयं मालिनी भोगिलोकैः ॥ ८१ ॥ (४) (१) उदाहरणान्तरं यथा छन्दोमञ्जर्याम् न. म. न. नं. 115, मलय - - जतिल - कसमु-दितश - शिकला 111, 114, FIT, TI, व्रजयुवतिलसद लिकगगनगता ॥ सरसिजनयनहृदयसलिलनिधिं व्यतनुत विततरभसपरितरलम् ॥ ( प्रतिशक्वरीभेदेषु १६३८४ तमो भेदोऽयम् । ) (२) उदाहरणान्तरं यथा तत्रैव अयि सहचरि ! रुचिरतरगुणमयी म्रदिमवसतिरनपगतपरिमला ॥ स्रगिव निवस विलसदनुपमरसा सुमुखि ! मुदितदनुजदलनहृदये ॥ (३) एतदुदाहरणान्तरमपि तत्रैव ६३ नरकरिपुरवतु निखिलसुरगति रमितमहिमभरसंहजनिवसति ॥ श्रनवधिमणिगुणनिकरपरिचितः सरिदधिपतिरिव धृततनुविभवः ॥ (४) उदाहरणान्तरं यथा महाकविक्षेमेन्द्रस्य
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy