________________
नारायणभट्टीसहितवृत्तरत्नाकर। भोगिभिर्नागैरटभिलोकैर्भूरादिभिः सप्तर्यितावित शेषः। 'नागलोकैः' इति रुचिरः पाठः ॥ ८७ ॥ ...
भवति ननौ भनौ रसहितौ प्रभद्रकम् ॥८८(१) - रसहितौ रगणयुक्तौ । सप्तस्वष्टसु च यतिः ॥ ८ ॥
सजना मयो शरदशयतिरियमेला ॥८६॥२) शरेषु पञ्चसु दशसु च यतौ स-ज-न-न-यैरेला नाम ॥ ८ ॥ नौ म्यौ यान्तौ भवेतां सप्लाष्टभिश्चन्द्रलेखा ॥ ६ ॥३)
न. ने. म...य. य. . . ननन-नमय--वाणी म-खलाकृ-टिकाल ।।। ।।।, 55s, Iss, Iss. परिचलदिव शीलं नोत्सृजन्ती दुकूलम ॥... तृणलवचलनेऽपि स्वैरिणी शङ्कमाना दिशि दिशि कृतगृष्टिर्मालिनी कस्य नेष्टा ॥
(अतिशक्करीभेदेषु ४६७२ तमोऽयं भेदः।).. (१) उदाहरणान्तरं यथा साहित्याचार्यखिस्तेश्रीनारायण शास्त्रिणाम
न. : ज. भ.. ज..... र....
भज भ-ज शङ्क-- गिरि-जया स-मन्वितं .. ।।।, 15, 5।। ।5I, SIS.. त्यज भवबन्धनं विरसताऽवसानकम् ॥ . . उपनिषदां मतं मनसि धेहि सन्ततं . गुरुकृपया सदा भवतु ते प्रभद्रकम् ॥
(अतिशक्करीभेदेषु १११८४ तमोऽयं भेदः।) (२) उदाहरणान्तरं यथा पश्चिकायाम
स. ज. न. न. य. . यदि को-पिनीप्र-भवसि मदुप-रि कान्ते! ' ।। 5, 15, ।।। ।।। ।ss. दृढबन्धनं घटय भुजलतिकया मे ॥ सहसा कुरु प्रखरनयनशरघातं . रदनच्छदावथ दश सुमुखि! यथेच्छम् ॥.....
(अतिशक्करीभेदेषु ८१७२ तमोऽयं भेदः।) (३) उदाहरणान्तरं यथा साहित्याचार्यखिस्ते श्रीनारायणशास्त्रिणाम