SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ 2 नारायणभट्टीसहित वृत्तरत्नाकरे गुरुथुगलसहितैर्भ-ज-स-नैः ॥ ८२ ॥ द्विःसप्तच्छिदलोला म्सौ म्भौ गौ चरणे चेत् ॥ ८३ ॥ (१) द्विद्विवारं सप्तसु छित् छेदो यतिर्यस्याः साऽलोला नाम ॥ तथा मनतजगुरुगैः सप्तयतिर्नदी स्यात् ॥ लक्ष्मीरन्तविरामा म्सौ तभौ गुरुयुग्मम् ॥ त्रिननगगिति वसुयति सुपवित्रम् ॥ मध्यक्षामा युगदशविरामा भौ न्यौ गौ " इदमेव कुटिलमित्यन्ये । नजभजला गुरुश्च भवति प्रमदा ॥ सजसा यलो गिति शरग्रहैर्मञ्जरी । नजभजगैर्गुरुश्च वसुषट् कुमारी ॥ नरनरैर्लगौ च रचितं सुकेशरम् ॥ अत्र वृत्तसङ्ख्या १६३८४ ॥ ८३ ॥ मञ्जुवचना मदनमोहनविलासा | कं न वशयेन्मुनिवरं नयनलीलावीक्षणलगैरपि हठाच्चतुरवाचा ॥ यथा वा मम - कुन्दरदना कुटिलकुन्तलकलापा मन्दमृदुलस्मितवती कमलनेत्रा ॥ सुन्दरसरः परिसरे विहरमाणा इन्दुवदना मनसि सा युवतिरास्ते ॥ (१) उदाहरणान्तरं यथा छन्दोमञ्जर्यामू म. स. म. भ. गु. गु. मुग्धे यौवनलक्ष्मीर्विद्यु- द्विभ्रम- लो- ला S S S, 11S, S SS, SI 1, S, S. त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः ॥ तद्वृन्दावनकुजे गुञ्चद्भृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ ( शक्वरीभेदेषु ३०६७ तमो भेदोऽयम् । )
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy