SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। . . अम्बुधिसैश्चतुभिः सगणैः । पादे यतिः ॥ ४ ॥ द्रुतविलम्बितमाह नभौ भरौ ॥ १६ ॥१) न-भ-भ-रैर्दुतविलम्बितमाहाचार्यः । पूर्ववद्यतिः ॥ ४६ ॥ मुनिशरविरतिनौं म्यौ पुटोऽयम् ॥ ५० ॥(२) .... मुनिभिः सप्तभिः शरैः पञ्चभिश्च विरतिर्यत्र ॥ ५० ॥ प्रमुदितवदना भवेन्नौ च रौ।। ५१ ॥(३) स्पष्टम् ॥५१॥ प्रमदाऽधिकृतं व्यसनोपहतम् ॥ ....... उपधाभिरशुद्धमति सचिवं नरनायक ! भीरुकमायुधिकम् ॥ ..... ( जगतीभेदेषु १७५६ तमोऽयं भेदः।) .. (१) उदाहरणान्तरं यथा छन्दोमनर्याम् न. भ.. भ. र... . . तराण-जापुलि-ने नव-बल्लवी-.. ।।।, ।। ।।, S।s. परिषदा सह केलिकुतूहलात् ॥ ........ द्रुतविलम्बितचारुविहारिणं . हरिमहं हृदयेन सदा वहे ॥ (जगतीभेदेषु १४६४ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ- ... न. न. म. .. य.. . --------- - न विच-लति क-थं चिन्या-यमार्गा।।।, ।।।, sss, ss. द्वसुनि शिथिलमुष्टिः पार्थिवो यः॥ अमृतपुट इवाऽसौ पुण्यकर्मा भवति जगति सेव्यः सर्वलोकैः॥ ...... ( जगतीभेदेषु ५७६ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा माघे - - --- -- -- अतिसु-रभिर-भाजि पु-पश्रिया- ' ' ।।।, ।।।, 5 5, 51.
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy