________________
तृतीयोऽध्यायः। . . अम्बुधिसैश्चतुभिः सगणैः । पादे यतिः ॥ ४ ॥
द्रुतविलम्बितमाह नभौ भरौ ॥ १६ ॥१) न-भ-भ-रैर्दुतविलम्बितमाहाचार्यः । पूर्ववद्यतिः ॥ ४६ ॥
मुनिशरविरतिनौं म्यौ पुटोऽयम् ॥ ५० ॥(२) .... मुनिभिः सप्तभिः शरैः पञ्चभिश्च विरतिर्यत्र ॥ ५० ॥
प्रमुदितवदना भवेन्नौ च रौ।। ५१ ॥(३) स्पष्टम् ॥५१॥
प्रमदाऽधिकृतं व्यसनोपहतम् ॥ ....... उपधाभिरशुद्धमति सचिवं नरनायक ! भीरुकमायुधिकम् ॥ .....
( जगतीभेदेषु १७५६ तमोऽयं भेदः।) .. (१) उदाहरणान्तरं यथा छन्दोमनर्याम्
न. भ.. भ. र... . . तराण-जापुलि-ने नव-बल्लवी-.. ।।।, ।। ।।, S।s. परिषदा सह केलिकुतूहलात् ॥ ........ द्रुतविलम्बितचारुविहारिणं . हरिमहं हृदयेन सदा वहे ॥
(जगतीभेदेषु १४६४ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोवृत्तौ- ... न. न. म. .. य.. .
--------- - न विच-लति क-थं चिन्या-यमार्गा।।।, ।।।, sss, ss. द्वसुनि शिथिलमुष्टिः पार्थिवो यः॥ अमृतपुट इवाऽसौ पुण्यकर्मा भवति जगति सेव्यः सर्वलोकैः॥ ......
( जगतीभेदेषु ५७६ तमो भेदोऽयम् ।) (३) उदाहरणान्तरं यथा माघे
- - --- -- -- अतिसु-रभिर-भाजि पु-पश्रिया- ' ' ।।।, ।।।, 5 5, 51.