SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ नारायणभट्टीसहितवृत्तरत्नाकरेत-त-जै रसंयुतै रगणसहितैरिन्द्रवंशा । पादे यतिः ॥४७॥ . इह तोटकमम्बुधिसः प्रथितम् ॥ ४८ ॥ (१) ... ‘दशममुदाहरणं यथा माघे [इ. साऽवशमुन्मील्य विलोचने सकृत् । .! वं. क्षणं मृगेन्द्रेण सुषुप्सुना पुनः॥ 1. सैन्यान्न यातः समयाऽपि विव्यथे वं. कथं सुराजम्भवमन्यथाऽथ वा ॥ एकादशमुदाहरणं यथा सौन्दराऽऽनन्दे (वं. प्रयान्ति म त्रः प्रशमं भुजङ्गमा - वं. न मन्त्रसाध्यास्तु भवन्ति धातवः ॥ इ. केचिच्च कंचिच्च दशन्ति पन्नगाः वं. सदा च सर्वं च तुदन्ति धातवः ॥ द्वादशमुदाहरणं यथा कुमारसम्भवे[इ. श्रुत्वेति वाचं वियतो गरीयसी क्रोधादहङ्कारपरो महासुरः॥ 1. प्रकल्पिताशेषजगत्त्रयोऽपि स वं. नकम्पतोच्चैर्दिवमभ्यधाच्च सः ॥ त्रयोदशमुदाहरणं यथा तत्रैव(वं. बली बलारातिबलाऽतिशातनं ! इ. दिग्दन्तिनादद्रवनाशनस्वनम् ॥ १३ वं. महीधराम्भोधिनवारितक्रमं । वं. ययौ रथं घोरमथाऽधिरुह्य सः ।। चतुर्दशमुदाहरणं यथा तत्रैव(इ. दासीकृताऽशेषजगत्त्रयं न मां वं जिगाय युद्धे कतिशः शचीपतिः ॥ वं. गिरीशपुत्रस्य बलेन साम्प्रतं वं. ध्रुवं विजेतेति स काकुतोऽहसत् ॥ (१) उदाहरणान्तरं यथा छन्दोवृत्तौ- . स. स. स. स. - -- - - - - त्यज तो--टकम-र्थनियो--गकरं ।।5, 15, ।। ।।
SR No.023482
Book TitleVruttaratnakar
Original Sutra AuthorN/A
AuthorKedar Bhatt, Narayan Bhatta, Vidyanatha Shastri
PublisherJai Krishna Das Hari Das Gupta
Publication Year1927
Total Pages306
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy