________________
नारायणभट्टीसहितवृत्तरत्नाकरे
नयसहितौ न्यौ कुसुमविचित्रा ॥ ५२ ॥(१) स्पष्टम् । व्योरपि पादे यतिः ॥५२॥ ....
रसैर्जसजसा जलोद्धतगतिः॥ ५३॥(२) रसाध रसाश्चेत्येकशेषे षभिः षड्भिश्व यतिः ॥ ५३॥
चतुर्जगणं वद मौक्तिकदाम ॥ ५४ ॥(३) मतनुतरतयेवसन्तानकः ॥ तरुणपरभृतः स्वनं रागिणामतनुत रतयेवसन्तानकः ॥ (शि. ६-६७)
(जगतीभेदेषु १२१६ तमोऽयं भेदः।). (१) उदाहरणान्तरं यथा छन्दोवृत्तौ
न. य. न. य. - - - - - - विगाल-तहारा-सुकुसु- ममाला ।।।, । , ।।। ।55. सचरणलाक्षा वलयसुलक्षा॥ विरचितवेशं सुरतविशेषं कथयति शय्या कुसुमविचित्रा॥
(जगतीभेदेषु ६७६ तमो भेदोऽयम् ।) (२) उदाहरणान्तरं यथा छन्दोमअर्याम्
यदीय-हलतो-विलोक्य-विपदं 151, ।। । । ।।5, कलिन्दतनया जलोद्धतगतिः ॥ विलासविपिनं विवेश सहसा करोतु कुशलं हली स जगताम् ॥
(जगतीभेदेषु १८८६ तमोऽयं भेदः ।) (३) उदाहरणान्तरं यथा वाणीभूषणे
ज. ज. ज. ज... - - - - --- मया ज-व किंचि-दकारि कदाऽपि 15। । । ।। । । विलासिनि ! वाम्यमनुस्मरताऽपि ॥ तथाऽपि मनस्तव नाश्वसनाय