SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ २३८ सुलभचरित्राणि-२ प्राप्ता पूर्वछविच्छटा येन सः इति प्राप्तपूर्वच्छविच्छटः, तम् २१ तार = अत्यंत यो सवा४ २२ तत्पुरोद्यानम् = तस्य पुरम् इति तत्पुरम् तत्पुरस्य उद्यानम् इति तत्पुरोद्यानम् = तेना न॥२॥ उद्यानने. २3 पपतुः, पा = प्रथम, परोक्षा ५२.५६. उ.प.द्वि.प. २४ सुरसे = स॥२॥ रसवाणु = शोभन: रसः यस्य तद् (म.प्र.) सुरसम् तस्मिन् २४ भ्रातृरसनारोगकारणम् = भ्रातुः रसनायाः रोगस्य कारणम् इति । भ्रातृरसनारोगकारणम् = (मानी मना रोगना ॥२९॥ने २५ प्रवचनक्षीरार्णववीचीनिभम् = अवयन ३५. क्षीरसमुद्रना तरंग स.२५॥ (वयनने) - प्रवचन एव क्षीरार्णवः = प्रवचनक्षीरार्णवः, क्षीरार्णवस्य वीचयः = क्षीरार्णववीचयः ताभिः निभम् = | २५ भवदवोद्भवक्लेशहरम् = भव एव दव इति भवदवः, भवदवात् उद्भवः यस्य सः = भवदवोद्भवः भवदवोद्भवश्चासौ क्लेशश्च इति। तम् हरति इति भवदवोद्भवक्लेशहरम् - तद्, भवदवोद्भवक्लेशहरम् = संसा२३५ દાવાનલમાં ઉત્પન્ન થતાં ક્લેશને દૂર કરનાર. २६ भूभूषाभूतम् = पृथ्वीनी भूष१३५ - आहूतपुरुहूतपुरप्रभम् = इवान ४२॥येदीछे इन्द्रपुरीना प्रमा सेना 3. पुरुहूतस्य पुरस्य प्रभा - पुरुहूत पुर प्रभा आहूता पुरुहूतपुरप्रभा येन तद्
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy