SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्री सुरसेन महासेन चरित्रम् - आहूतपुरुहूतप्रभम् (उपमा ब. व्री.) - विश्वविश्रुतम् = विश्वमां विष्यात 30 स्वमातुलम् = पोताना भाभाने - पुंवृत्तम् = ५३षोथी घेरायेल २३९ ३१ अश्रुमुग् = अश्रुने भूडतो. ३२ दुर्ग = डिल्लो भेट , 33 मातुलमोहेन = मातुलस्य मोहः = इति मातुलमोह:, तेन = भाभाना મોહ વડે 33 धीरानुजः = धीरस्य अनुजः इति धीरानुजः = धीरनो नानोलाई (वीर) ४० अनालोचिततादृग्वाग् = न आलोचिताः इति अनालोचितः = આલોચના કર્યા વગરની. अनालोचिता तादृग् वाग् येन सः = तेवा प्रहारनी वाशीनी આલોચના જેણે કરી નથી. ४२ लब्धरुग्भङ्गलब्धिना = रुजः भङ्गः, तस्य लब्धिः = लब्धा रुग्भङ्गलब्धि: येन सः प्राप्त थयेली रोग नाशनी सब्धिवाणा (तारा व3) - ४२ भवात्त = भवेन आत्त इति भवार्तौ = संसारथी पीडायेला जे ४४ धर्मप्रसूनजम् = धर्म एव प्रसूनानि / तेभ्यः जायते इति, तद् = ધર્મરૂપી પુષ્પોમાંથી ઉત્પન્ન થયેલ (થયેલ)ને ४५ दुःखौघहेतुम् = दुःपना समूहना झरा ३५ (अनर्थहंड) ने...
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy