SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्री सुरसेन महासेन चरित्रम् २३७ १५ दृढनिश्चयः दृढः निश्चयः यस्य सः इति दृढनिश्चयः = ४२॥ નિર્ણયવાળો १६ प्रासुक = भयित्त १६ अभिमन्त्र्य (अभि + मन्त्र् नु सं.भू.) = मन्त्री वासित शने. १६ स्मारयन् = यह रावतो, स्मृ.नु प्रे२ (वर्त...पु.मे.) १८ तन्मुखम् = तस्य मुखम् इति तन्मुखम् = तेनुं भुष १८ निर्व्यथम् = निर्गता व्यथा यस्मात् तद् इति निर्व्यथम् = निजी गयेदी पी.वाणु (भु५) १८ निव्रणम् = नीजी गये। uj १८ निर्गन्धम् = नीजी गयेदी हुन्धिquj १८ प्रभावभाक् = प्रभावम् भजति इति प्रभावभाक् = प्रभावने ભજનારો १८ वैद्यगणेन = वैद्यानाम् गणः इति वैद्यगणः तेन = वैधोना समूह 3. १८ अस्त = नाश पाभ्यो. १८ भानुच्छेद्यं = भानुना छेद्यम् इति भानुच्छेद्यम् = सूर्य 43 नाश કરવા યોગ્ય १८ खद्योताः = भागियामी (9q४न्तु विशेष) १८ श्राग् = ४८हीथा. २०. राहुमुक्तम् = राहुणा मुक्तः इति राहुमुक्तः तं, = थी. મૂકાયેલ (મહાસેન)ને २० प्राप्तपूर्वच्छविच्छटम्=प्राप्त थयेस पूर्वनी sinनी परंपरा छवे: छटा इति छविच्छटा । पूर्वा छविच्छटा इति पूर्वच्छविच्छटा
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy