SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ [९९] वृत्ति:-धूम:-वह्नयनुमापकतया पर्वतचत्वरगोष्ठमहानसादौ प्रसिद्धः पदार्थः । अपि-खलु । अत्र-अस्मिल्लोके । अग्निदोषादिवह्निदोषप्रमुखम् । अनासृत्य-अननुसृत्य । अग्निहेतुक:-अग्निर्वह्निहेतुर्यस्य स तथा वह्नि कारणकः । धूमो वह्निदोषाद्यननुसृत्यैव वनेः सकाशादुत्यन्नो भवति न तु वह्निदोषादुत्पद्यते इति, एवञ्च वक्तृत्वमपि न आत्मगतादनन्तभूतदोषादेरुत्पत्तुमर्हति किन्तु आत्मनः, सकाशादेव, तथा च वक्तत्वस्य नात्मगतदोषभूतादसर्वज्ञत्वादुत्पत्तिरिति न तस्य सर्वज्ञत्वाभावाविनाभूतत्वमिति भावः । विपक्षे बाधकमाह द्वितीयार्द्धन-अन्यथा-वक्तृत्वस्याऽऽत्मगतदोषभूतादसर्वज्ञत्वादुत्पत्तिस्वीकारे। अन्य:-अपरः, धूम इतिः यावत् । अपि-खलु । इत्थम-अनेन प्रकारेण । तस्य-वह्नः । स्फुटनादिवेण्वादिदलनजनितस्फोटारवादि । अपि-सम्भावनायाम् । गमयेत्अनुमापयेत् । यथा धूमेन वन्यनुमितिस्तथा वहनिदोषादेरप्यनुमितिः स्यात् न च भवति, एवश्च सदोषादात्मन आत्मगतदोषाद्वा न वक्तृत्वोत्पत्तिः स्वीकतुं शक्या, तथा च सति न वक्तत्वेऽसर्वज्ञत्वाविनाभूतत्वमिति न तेनासर्वज्ञत्वानुमितिरितिभावः ॥ ३५ ॥ सर्वज्ञे वक्तृत्वमुपपादयतिजानाति बहु यः सम्यक, वक्ति किश्चित् स तत्र यत् । जानानः सर्वमप्येवं, ननु कस्मान वक्ष्यति ॥ ॥३६ ॥ - (अन्वयः) यः, सम्यक्, बहु, जानाति, सः, तत्र, यत्, किचित्, वक्ति, एवम् , सर्वम् , अपि, जानानः, कस्मात्, न, वक्ष्यति ।। वृत्तिः-य:-बुद्धिविषयीभूतः कश्चित् । सम्यक्समीचीनतया। बहु-बाढम् । जानाति-अवगच्छति । सः-तादृशः। तत्र-तस्मिन्
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy