SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ [९५] इत्याकारकवाक्यसन्दर्भविशेषः । ते-तव । भावम् सर्वज्ञभावम् भवन्मतसिद्धसर्वज्ञात्मकं पदार्थमिति यावत , न-नहि । व्यपोहतेदूरीकरोति । भवदनुमानव्यवहारघटकसर्वज्ञपदेन भवन्मतसिद्धसर्वज्ञस्याप्रतिपादने मानाभावात् सर्वज्ञपदस्य सर्वज्ञत्वावच्छिन्ने शक्तत्वात् अन्यथा अनीलघटानयनतात्पर्येणापि “घटमानय " इत्येवं व्यवहारापत्तेरिति भावः ॥ २९ ॥ एवं वक्तृत्वहेतुना न तवेष्टसिद्धिरित्याहसर्वज्ञत्वेन वक्तत्व, यतश्च न विरुध्यते । अतस्तेन स(न)सन्न्यायात् , तदभावोऽत्र साध्यते ॥३०॥ ( अन्वयः) च, यतः, सर्वज्ञत्वेन, वक्तृत्वम्, न, विरुध्यते, ससन्यायात् , अतः, ते, तदभावः, अत्र, न, गम्यते । वृत्तिः-च-पुनः । यतः-यस्मात् कारणात् । सर्वज्ञत्वेनसकल विषयकज्ञानवत्त्वेन । वक्तृत्वम्-प्रवक्तृत्वम् । न-नहि । विरुध्यते-विरुद्धं भवति । ससन्न्यायात्-सन्न्यायसंवलितात् । अतःअस्मात्कारणात् । ते-तव । तदभावः-सर्वज्ञत्वाभावः । अत्र-पक्षे । न-नहि । गम्यते-प्रतीयते ॥ " अतस्तेन न सन्यायात्" तदभावोऽत्र गम्यते " इत्येवं द्वितीयार्द्धस्वीकारे तु अतः, तेन, सन्न्यायात्, अत्र, तदभावो न गम्यते” इत्येवमन्वयं विधाय अत:-अस्माद्धेतोः । तेन-वक्तृत्वेन हेतुना । सन्न्यायात्-समीचीनन्यायप्रयोज्यः । तदभाव:-सर्वज्ञत्वाभावः । अत्र-पक्षे । ननहि । गम्यते-प्रत्येतुं शक्यते” इत्येवं व्याख्येयम् ॥ ३०॥ पूर्वपक्षी पुनः शङ्कते
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy