SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ [७९] प्रमाणस्यास्य " नास्ति सर्वज्ञः” इत्यधिकृतस्याभावस्य प्रत्यायकत्वे " नास्ति देवदत्तः" इत्येवं प्रवृत्तौ प्रतिरोधस्य कस्यचिदभावात्तथाऽपि प्रवृत्तिर्दुरिवेतिभावः । अधिकृतज्ञानस्याक्षव्यापारजन्यत्वं वारयति-नचेदमक्षेत्यादि-वस्तुनिभावात्मनि सति तज्झा. नमक्षव्यापारजं भवति, अभावात्मनि पुनस्तस्मिन् नास्त्यक्षव्यापार इति भावः । कारणान्तरमुपन्यस्यति-अरूपेत्यादि । विद्यमानेऽपि कचिद्वस्तुनि अक्षाप्रवृत्तिदर्शनादक्षव्यापारजन्यत्वं सर्वथाऽप्यधिकृतज्ञानस्य नास्तीति दर्शयति-अक्षस्य चेत्यादिना । ननु चक्षुःसंयुक्तविशेषणतात्मना सन्निकर्षेण “ घटाभाववभूतलम्" इत्यादौ घटाभावस्य यथा प्रतीतिस्तथो सर्वज्ञाभावस्यापि जायतामित्याशङ्कय समाधत्ते-नचेत्यादिना । ननु कस्मिंश्चिदपि सम्बन्धे सति सम्बन्धप्रतियोगिनो विशेषणत्वं भवेदित्याशङ्का सम्बन्धाभावव्यवस्थापनेन निराकरोति-सम्बन्धाभावादित्यादिना ५५- (मूलम् ) सम्बन्धाभावात् तादात्म्यतदुत्पत्त्यनु पपत्तिः, विशेषणशेविशेष्यभावस्य च तदप्रत्यक्षतया कल्पनायोगात्, वस्तुधर्मस्य च एकान्ततुच्छत्वाभावतः स्वराद्धान्तविरोधाभावः, तादात्म्यतदुत्पत्त्यनुपपत्तेःसम्बन्धाभावादित्यन्वययोजना। उपसंहरति-विशेषणविशेष्यभावस्य चेत्यादिना । तदप्रत्यक्षतयासर्वज्ञाप्रत्यक्षतयेत्यर्थः । घटस्य प्रत्यक्षत्वेन तदभावस्य भूतलेन विशेषणविशेष्यभावः सम्बन्धः स्वीक्रियते प्रकृते तु सर्वज्ञस्यैवा. प्रत्यक्षत्वेन तदभावस्य केनचिदपि विशेषणविशेष्यभावस्य दुरुपपादत्वमिति भावः । अथेदानीं सर्वज्ञाभावस्य वस्तुधर्मत्वं स्वी
SR No.022454
Book TitleSarvagna Siddhi
Original Sutra AuthorN/A
AuthorVijayamrutsuri
PublisherJain Sahityavardhak Sabha
Publication Year1964
Total Pages244
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy