SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ IX. 307 - सकोशमपि नीरे सदण्डमपि निर्जितम् । रायबङ्गमुखाब्जेन निष्पुण्यस्य तथा भवेत् ॥३०७॥ अयमपि संकरः। अलंकृतीनां सर्वासां गुणमुख्यव्यवस्थया। समकक्षतया यस्य संकरस्य द्वयी गतिः ॥३०८॥ अलंकृतीनां संगृह्यानन्तविस्तरमप्यमूम् । एष मार्गः प्रमाणेन दर्शितोऽस्माभिरुत्तमः ॥३०९।। नानालंकाररत्ने विशदतररसोदारपिण्डीरडिण्डे नानाभावोरुरङ्गत्तरलतमरसच्चारुकल्लोलमाले । शय्यापाकोरुवृत्तिप्रसरबहुगुणोदात्तरीत्यभ्रजाले काव्यक्षीराम्बुराशौ जयतु तव महाकीर्तिचन्द्रो नृसिंह ॥३१०॥ इति परमजिनेन्द्रवदनचन्दिरविनिर्गतस्याद्वादचन्द्रिकाचकोरविजयकोतिमुनीन्द्रचरणाब्जचञ्चरीकविजयवणिविरचिते श्रीवीरनरसिंहकामिरायबङ्गनरेन्द्रशरदिन्दुसंनिभकीर्तिप्रकाशके शृङ्गारा- . र्णवचन्द्रिकानाम्नि अलंकारसंग्रहे अलंकारनिर्णयो नाम नवमः परिच्छेदः । अलंकारनिर्णयो नाम नवमः परिच्छेदः । १. काहिराय For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy