SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - IX. 217 ] ९. अलंकारनिर्णयः तरुण्या देहलावण्ये स्नात्वा स्नात्वा प्रमोदते । अधरामलपीयूषं पीत्वा पीत्वामरायते ॥ २०९ ॥ शृङगाराख्य रसवदलंकारः । रणसद्मनि शत्रूणां वर्गं दत्त्वा बलि धराम् । सागरान्तां विजित्यायं रायशूरो विराजते ॥ २१० ॥ युद्धवीररसाख्यरसवदलंकारः । कृत्वा तृप्तं जगत्सर्वं सुरागं विपिनद्रुमम् । कृत्वा दानेन महता पात्रं नास्तीति मन्यते ॥२११॥ रायबङ्ग इति कर्तुरध्याहारः । दानवीररसाख्य रसवदलंकारः । दृष्ट्वा शान्तिजिनं नत्वा स्तुत्वा स्मृत्वा समर्च्य च । आनन्दक्षीरवार्राशौ रायबगो निमज्जति ॥ २१२ ॥ धर्मवीर रसाख्यरसवदलंकारः । आयल्लकानलो दग्ध्वा तन्वङ्गीं पीडयत्यहो । इति दूतीवचः श्रुत्वा करुणाब्धौ निमज्जति ॥ २९३॥ राय इति कर्ता । करुणाख्य रसवदलंकारः । मक्षिकाजालपूयार्द्रव्रणकोटियुतान् रिपून् । भिक्षार्थमागतान् दृष्ट्वा जनो वमति राय ते ॥ २१४॥ बीभत्साख्यरसवदलंकारः । पश्चाद्गतेशबिम्बं सालोक्य चुम्बति दर्पणे । मत्वा निजेशं श्रीरायं दृष्ट्वा हसति कौतुकात् ॥ २१५ ॥ हास्यास्परसवदलंकारः । रायारामस्थितान् वृक्षान् स्वनन्दनगतान् बहून् । दृष्ट्वावचिनुते पुष्पाण्यमरेन्द्र विलासतु ॥ २१६ ॥ अद्भुताख्यरसवदलंकारः । रायस्य दोर्बलं स्मृत्वा रिपुवर्गे गुहास्थितः । भीतो गच्छामि कुत्रेति भयज्वरगतो मृतः ॥ २१७॥ For Private and Personal Use Only ८३
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy