SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णव चन्द्रिका [ IX 218 - भयानकाव्यरसवदलं कारः । कादम्बरायभूपस्य क्रोधाग्नौ विक्रमार्चिषि । दग्धवैरीन्धने लोकं व्याप्ते शुष्यन्ति वार्धयः ॥२१८॥ रौद्राख्यरसवदलंकारः । देवसेवनकालेऽस्य रायबङ्गस्य चेतसि । शीते शान्तरसे व्याप्ते शीतिभूतं जगत्त्रयम् ॥ २१९ ॥ शान्तरसाख्यरसवदलंकारः । रसवत्त्वं गिरां लोके रसैर्नवभिरुच्यते । रसैरष्टभिरित्येके शान्तवयैवंदन्त्यलम् ॥ २२०॥ उत्कर्षो यत्र गर्वस्य कथ्यते मानशालिनाम् । तमलंकारमूर्जस्विनामानं मन्यते बुधः || २२१|| पीतं वारिधिसप्तकं जगदिदं हस्तेन संचारितं भोगीन्द्रस्य किरीटवर्तिमणयः शीर्णीकृताः पर्वताः । संचूर्णा विहिता मयेति कदने यो वक्ति गर्वं निजं तं जित्वा नृपकुञ्जरो विजयते कादम्बवंशोत्तमः ॥२२२॥ ऊर्जस्व्यलंकारः । यत्राप्रस्तुत वस्तूनां वर्णना क्रियते जनैः । निर्विण्णमानसंस्तच्चाप्रस्तुताशंसनं विदुः ॥ २२३॥ हरित तृण भक्षिणोऽमी हरिणा हर्षेर्वसन्ति पीतजलाः । इति वक्ति रायवङ्गक्षितिपतिशत्रुव्रजो वने सोऽयम् ||२२४|| रायनृपतिना तिरस्कृतत्वान्निर्विण्णमानसेन शत्रुवर्गेण हरिणानामप्रस्तुतानां प्रशंसा कृता यस्मात्तस्मादप्रस्तुतप्रशंसालंकारः । १. रित्येते । २. भक्षिणोमि हरिणा हर्षेर्वसन्ति सीतजलाः । ३. वनसोयम् । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy