SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५८ शृङ्गारार्णवचन्द्रिका [IX. 34 - सप्तवाधिलङ्घननित्यवर्तनस्य असंभविनः कथनादद्भतोपमा। चकोरनिकरो दृष्ट्वा त्वत्कीतिरिति कौमुदीम् । उपेक्ष्य भवतः कीर्ति याति ज्योत्स्नेति विभ्रमात् ॥ ३४॥ मोहोपमा। सकलङ्कः सुधांशुः किं किं साकाशं यशस्तव । कम्पते जनताचित्तमिति श्रीरायभूपते ॥ ३५ ॥ संशयोपमा। इन्दुना जीयते पुण्डरीकं त्वत्कीतिरेव तत् । ___ सकलङ्कन्दुजयिनी पुण्डरीकं यतस्ततः॥ ३६ ॥ निर्णयोपमा। धवला श्रीमती सर्वजनसंतापहारिणी। कादम्बराय कीर्तिस्ते राजते कौमुदी यथा ॥ ३७ ।। श्लेषोपमा। साम्बरराज विभाति (च) कौमुद्यत्यन्तवपिनो भाति [?] । रायनृप कौमुदी वा कीर्तिस्ते सर्वदा भुवने॥ ३८ ॥ उपमानोपमेययोः सदशरूपशब्दवाच्यत्वात् संतानोपमा । क्षीराब्धिना समानापि कीर्तिस्ते शीतभानुना। क्षीराब्धिः पीडितो देवैः सकलङ्कः सुधाकरः ॥३९॥ निन्दोपमा । क्षीराब्धिरमृतस्थान चन्द्रः संतापहृत् सदा । क्षीराब्धिचन्द्रौ त्वत्कीर्त्या सदृशौ राय धीधन ॥४०॥ प्रशंसोपमा। 8. In Kāvyādars'a this variety of Upamā is known as Samanopara ( v.1. सन्दानोपमा, सरूपोमा) For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy