SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -IX. 49 ] ९. अलंकार निर्णयः क्षीरवाराशिना तुल्या त्वत्कीर्तिरिति मे मनः । आचिख्यासति दोषो वा गुणो वा भवतु प्रभो ॥४१॥ आचिख्यासोपमा । पुण्डरीकं चन्द्रबिम्बं त्वद्यशस्त्रितयं प्रभो । परस्परविरुद्धं भो भाति कादम्बरायराट् ||४२|| विरोधोपमा । भुवनव्यापिनीं कीर्तिं भवदीयां सदातनीम् । पुण्डरीकं न शक्नोति जेतुं तादृक् क्रमोज्झितम् ||४३|| प्रतिषेधोपमा । त्वत्कीर्तिः स्वाङ्गसंजाता क्षीराब्धिजनितो विधु: । तथापि सम एवेन्दुर्नाधिको रायभूपते ॥ ४४ ॥ चटूपमा । कौमुदी कीर्तिस्तेन भानुस्तेज एव हि । न राहुः खड्ग एवायं प्रचण्डतरविक्रम ||४५ ।। सुव्यक्तसादृश्यसंभवात्तत्त्वाख्यानोपमा । क्षीराब्धिशारदाभ्रादिवस्तूनामुपमां सदा । विलङ्घ्य भूरिकीर्तिस्ते धत्ते स्वेनैव तुल्यताम् ||४६ || असाधारणोपमा । क्षीराब्धिशरदिन्द्वादिश्वेतवस्तुप्रभावति । एकत्रमिलितेवेयं कीर्तिस्ते राय राजते ||४७|| वृत्तिरियं कदापि नाभूदिति अभूतोपमा । अमावास्यातिथौ रात्रौ शारदी चन्द्रिका यथा । hot काले तथा भाति कीर्तिस्ते रायमन्मथ ॥४८ || असंभावितोपमा । शरच्चन्द्रनभोगङ्गाशारदाभ्रपयोर्णवान् । अन्वेति हारनीहारौ कीर्तिस्ते रायकायज ||४९|| For Private and Personal Use Only ५९
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy