SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५६ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शृङ्गारार्णवचन्द्रिका [ Ix. 18 - अयं श्रीरायभूमीशस्त्रिवर्गकलितो महान् । शूरो धीरो महात्यागी राजनीतिविशारदः । १८ ॥ आरामे रायबङ्गस्य कोकिलाः श्यामविग्रहाः । मधुरस्वरसंपृक्ता वसन्ते चित्तहारिणः ॥ १९ ॥ कलकण्ठजातिस्वभाववर्णनम् । चुम्बति स्पृशति प्राणनायिकां जिघ्रति क्षणम् । पिबति प्रेक्षते गाढमालिङ्गति च रायराट् ॥ २० ॥ क्रियास्वभाववर्णनम् । रतौ रायमहीनाथे सुखमन्तातिगं महत् । कामसिद्धान्तविज्ञानं कामिनीचित्तरञ्जकम् ।। २१ ।। कलाज्ञानकामसुखगुणस्वभाववर्णनम् । कोटीरराजितो हारदिव्यकुण्डलभूषितः । सिंहासनसमारूढो रायबङ्गी विराजते ||२२|| किरीटहारादि विशिष्टद्रव्यस्वभाववर्णनम् । जातिक्रियागुणद्रव्यस्वभावापेक्षया जात्यलंकारश्चतुर्विधः । पक्षान्तरमिदम् । येनोपमीयते यत्र यत्किचिद्येन केनचित् । प्रकारेणोपमा सा तस्या भेदोऽयं प्रतन्यते ॥ २३ ॥ कादम्बनाथ सा कीर्तिर्धवला कौमुदीव ते । प्रतापमण्डलं रक्तं भाति बालार्कबिम्बवत् ॥ २४ ॥ धावल्यरक्तत्वधर्माभ्यामुपमेति धर्मोपमा । श्रीरायभूप कीर्तिस्ते शारदी कौमुदीव सा । तेजोमण्डलमुद्याति बालभास्करबिम्बवत् ।। २५ ।। अत्र धर्मनिरूपणं न कृतमिति उपमानोपमेयवस्तुमात्रकथनाद् वस्तूपमा । १. द्रव्यविशिष्ट' । For Private and Personal Use Only
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy