SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -IX.. 17 ] ९. अलंकार निर्णयः ऊर्जस्वयप्रस्तुतस्तोत्रे विशेषस्तुल्ययोगिता । पर्यायोक्तं सहोक्तिश्च परिवृत्तिः समाहितम् ॥ १० ॥ श्लिष्टं निदर्शनं व्याजस्तुतिराशीस्समुच्चयः । वक्रोक्तिरनुमानं च विषमावसरौ तथा ॥ ११ ॥ प्रतिवस्तूपमा सारं भ्रान्तिमत्संशयौ तथा । एकावली परिकरः परिसंख्या ततः परम् ॥ १२ ॥ प्रश्नोत्तरं संकरश्च समुद्देशः कृतः क्रमात् । एतेषां लक्षणं लक्ष्यं प्रोच्यते च यथाक्रमम् ॥ १३ ॥ येन रूपेण यद्वस्तु वर्तते तस्य वस्तुनः । तेन रूपेण कथनं स्वभावोक्तिः प्रकीर्त्यते ॥ १४ ॥ सक्रियं निष्क्रियं वस्तु यथा जगति वर्तते । तथा तद्रूपकथनं जातिरित्युच्यतेऽथवा ॥ १५ ॥ सक्रियवस्तुजात्युदाहरणं यथा कारुण्योपेतचित्तः सकलजनततेः पालको धैर्यशाली राजद्राजाधिराजोत्करमणिमुकुटप्रोल्लसत्पादपद्मः । १. दुर० । · राज्यश्रीभारधारी सकलगुणगणोद्भासिपञ्चाङ्गमन्त्रः सिद्धीशो राय बङ्गक्षितिपतिरधुना भाति शक्तित्रयाढ्यः || १६ || हरिनीलच्छविभासुरा वनगजोदीर्णोरुमुक्तावली - कृतदिव्याभरणा वरालिनिभधम्मिल्लास्ता मृगीलोचनाः । वरझिण्टीकृतमालिका निजकराश्लिष्टात्मजातोत्करा 'वर यावनिपं किरातवनिताः पश्यन्ति दूरादिमाः ॥ १७ ॥ हीनेषु त्रस्तेषु बालादिषु च विशेषतो रम्या जातिरिति द्वितीयनिदर्शनम् । निष्क्रियोदाहरणं यथा For Private and Personal Use Only ५५
SR No.020752
Book TitleSringar Nav Chndrika
Original Sutra AuthorN/A
AuthorVijayvarni, V M Kulkarni
PublisherBharatiya Gyanpith
Publication Year1969
Total Pages267
LanguageSanskrit
ClassificationBook_Devnagari
File Size51 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy