SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ इम्' [ उ. ४ - ११८] वल्लते संबृणोतीति वलिः, लतानामत्वाद्दीर्घत्वं स्त्रीलिङ्गप्रत्ययाश्रयत्वात् " ढाणे " [ पा. ४. १. १५. ]ति सूत्रात् ङीप्, नदीवत् नित्यस्त्रीत्वात्, समस्तेऽपि हृस्वाभावो यतोऽभिधानचिंतामणिहेम चन्द्रव्याख्यायां चामरस विप्रहव्याख्यामर विवेकटीकादावपि द्विरूपदर्शनात्, तथैवामरपाणिनीयवररुचिहेमचंद्रादीनां लिङ्गानुशासनेषु स्त्रीत्वप्रतिपादनाच्च काव्यप्रयोगादिष्वपि दर्शनात्, किं बहुना ! यत्तु इन् प्रत्ययलिखनं तत्त्वमर विवेकटी का बलात्, यच्चोक्तं" संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे, कार्याद्विद्यादनुबन्धमेतत् *कार्यमुणादिषु ॥ १ ॥ [ ] ततः वल्लते संवृणोतीति वल्ली, यत् कोश: ' वल्ली स्यादजमोदायां व्रतत्यावपि घोषिती 'ति मेदिनी [ वर्ग २८, श्लो. ३८] पुष्कर इति, पुषश् पुष्टौ [ है. धा. ५७ ] पुषः कित्' [ पा. उ. ४-४ ] (इति) करनू, पुष्णातीति पुष्करं यत्कोशः - ' पुष्करं सर्वतोमुखमित्यमरः ' [ अ. को. का. १, श्लो. ४७४ ]:, आवर्त इति वृतु वर्तने, [ है. धा. ९०८ ] भावत्वात् ( भावे' पा. ३. ३. १८. इति सूत्रेण ) घञ्, आवर्तनमित्यावर्तः यत्कोश: ' आवर्त अम्भसां भ्रम' इत्यमरः, [अ. को. का. श्लो. ४७८ ] यद्वा पुष्करमावर्तयतीति पुष्करावर्त्त इति, पुष्करावर्तनामा मेघः, सिद्धान्तप्रसिद्धरूढत्वात् मेघ इति मिहं सेचने [ है. धा. ५०३ ] " पचाद्यच् " [ ३-१-१३४ ] मिहतीति मेघः, यत्कोशः - अभ्रं मेघो वारिवाह इत्यमरः, [ अ, को, का. १ 6 " " 1 १ - अभिधानचिन्तामणौ पृ. ४४८ - वल्लते संवृणोति वलिः पदिपठि इति इ: बयां वल्ली । * कौमुद्यां तु शास्त्रमु० इति पाठभेदः दृश्यते । For Private And Personal Use Only "9
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy