SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir को. १५७] दुरितमिति इण गती, कृदन्तत्वात्( ३.३. ११४ )इति सूत्रेण नपुंसके भावे) 'क्तः', दुष्टमितमनेनेति दुरितं, यत्कोशः"अहो दुरितदुष्कृतमि "त्यमरः, [ का. १, व. ७, श्लो. २६१ ] तिमिरमिति, तिम आर्दीभावे है. धा. १५] (इषिमदि० उ १.१५ इति सूत्रेण) किरच , तिम्यतीति तिमिरं यत् कोशः-तमिस्र तिमिरं तमः इत्यमरः, [अ. को. का. १, लो.४४३] भानुरिति, भासि दीसो [है. धा. ८०० ] " दाभाभ्यां नुः" [पा. उ. ३. ३२] मातीति भानुः, यत् कोशः--भानुहंसः सहस्रांशुरित्यमरः [अ. को. का. १, लो. २०६] कल्प इति, कृपोङ् सामर्थ्य [ है. धा. भ्वा. ९१२] 'कृपो रोल' [पा. ८. २. १८.] इति रेफस्य ल: 'पुंसि संज्ञायां वः' [पा. ३. ३. ११८ ] कल्पते इति कल्पः, यत् कोशःकल्पः विकल्पः कल्पादिः संवतः ब्रह्मवासरे, न्याये शास्त्रविधाविति" हैमः, [अ. का. २, लो. २९६ ] ओवश्चौत् छेदने, [है. तु. २७] 'स्नुवश्चिकृत् वृषिभ्यः कित् ' इति सश्च [ उ. ३.६६ ] वृश्चतीति वृक्षः, यद्वा वृक्ष वरणे [ है. ८-३२] वृक्षतीति-वृक्षः-- इति केचित् , यत् कोशः-वृक्षो महीरुहः शाखीत्यमरः, [अ. को. का. २, श्लो. ६५८] यद्वा कल्पः-संकल्पितोऽर्थः, तस्य वृक्षःकल्पवृक्षः, जन्यजनकभावसम्बन्धेन षष्ठीति यौगिकशब्दः, यदुक्कं हेमचंद्रेण “ योगोऽन्वयः स तु गुणक्रियासम्बन्धसम्भवः" इति, [अमि. का. १, श्लो. २] यौगिकोऽपि देवतरौ रूढत्वान्मिश्रः, यत् तत्रैव मिश्राः, पुनः [" एवं ] परावृत्तिसहायोगात्" [अ. का. १ श्लो. १८ ] इत्युक्तत्वाच, 'पंचैते देवतरवो मंदारः पारि For Private And Personal Use Only
SR No.020695
Book TitleShanti Shloak Tika Tatha Anyamat Dushanam
Original Sutra AuthorN/A
AuthorVikramvijay
PublisherChandulal Jamnadas
Publication Year1954
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy