SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी अ. टीका. सू.१७ अकालमेघदोहदनिरूपणम् अत्र परिवासोऽयमाद्भयम् यथास्यात्तया अतएत्र 'भोगणच्छायणगंधमलाका रेहिं' भोजनाच्छादन गन्धमाल्यालङ्कारे तं गर्म सुखं सुखेन परिवहति तत्र भोजनं चतुर्दिषाहारी, आच्छादनं= वस्त्रं गन्धाच्चन्दनादि, माल्यं = मालापुष्प रचिता माला, अलङ्कारा टक कुण्डलादिकः, तैः = इच्छानुकूल सेवनेनेत्यर्थः तं गर्भं सुखं सुखेन= सुखपूर्वकं परिवहति=सां परिपालयतीत्यर्थः || १९|| " मूलम् - तणं सा धारिणी देवी नवण्हं मासाणं बहुपडि पुन्नाणं अमाणं राईदियाणं वीकंताणं अद्धरसकालसमयंसि सुकुमाल - पाणिपायं जाव सव्वंग सुंदरंगं दारगं पयाया । तएणं ताओ अंगपडियारियाओ धारिणीं देवीं नवहं मासाणं जाव दारगं पयायं पासंति, पासिता - सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छति, उवागच्छित्ता सेणियं रायं जपणं विजएणं वृद्धावेति वृद्धा . वित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी-. एवं खलु देवाणुप्पिया । धारिणी देवी णवण्हं मासाणं जाव दारगं पाया तन्नं अम्हे देवाणुप्पियाणं पियं णिवेदेमो प्रियं मे भवउ । तएण से सेणिए राया तासि अंगपडियारियाणं अंतिए एयमहं सोच्चा णिसम्म 'हट्टतुटु० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विउलेण य पुष्पगंधमलालंकारेणं सकारेइ सम्माणेइ, सकारिता सम्मानित २.३७ थी । इसलिये वह चिन्ता, शोक, दैन्य मोह, भय एवं परित्रास रहित होकर (भोयणच्छायण गंधमल्लालंकारेहिं तं गर्भ मुहं सुहेणं परिवहद्द) इच्छानुकूल भोजन आच्छादन, गंध, माल्य और अलंकार आदिकों के सेवन से उस गर्भ का सुखपूर्वक परिपालन करने में एक चित्त रहने लगी | || || १९ ॥ For Private and Personal Use Only लयमीत-थतां नहि भेटला भाटे ते चिंता, शोड, हैन्य, भोड, लय भने परित्रास - वगर थाने araणच्छा गंध मलयालंकारेहिं तं गर्भ सुहं सुसेणं पविवहर) छ मुल्यम ભાજન, આચ્છાદન, (વસ્ત્ર) ગંધ, માલ્ય અને અલ’કાર વગેરેના સેવનથી તે પેાતાના ગનું સુખેથી પાષણ કરવામાં તલ્લીન થઈને રહેવા લાગ્યા. ॥ સૂત્ર ૧૯ ૫
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy