SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ૨૩૬ - शेोताधर्मकथाङ्गसने तथा यतनापूर्वकं निद्राति, आहारमपि च खलु आहारयन्ती = चतुर्विधमहारं कुर्वती, केन प्रकारेणाहारं करोति ? इत्याह- 'णाइतित्तं' नातितिक्तं अतितिक्तं मरिचादिकं न भुङक्ते 'णाइक' नातिकटुकं कारवेल्लादिकं 'गाइकसायं' नातिकषायंआमलकादिकं 'नाइ अबिलं' नात्यम्लं अम्लिकादिकम् 'णाइमहुरे' नातिमधुरं मिष्टान्नशर्करादिकं 'जं तस्स गन्भस्स हियं' यत् तस्य गर्भस्य हितं= हितकरं मेघायुरादिवृद्धि कारणत्वाद् भवेत् तत् 'मियं' मितं=परिमितं- गर्भानुकूलत्वात् 'पत्थयं' पथ्यम् = आरोग्यकरं देशे च= काळेच आहारम् आहारयन्ती देशेच=देशानुसारेण पथ्यापथ्यं वस्तु काले= कालानुसारेण यस्मिन्काले च शरदादि ऋतुप्रवृत्तिकाले पथ्यमपथ्यं वा सर्व निर्णीय गर्भाय हितकरमाहारं भुञ्जाना 'णाइचितं' नाति चिन्तं- विशिष्ट चिन्तारहितं ' णाइसोयं नातिशोकं = कदाचिदिष्टानिष्टसंयोगेऽपि अतिखेद रहितं 'णाइदेन्नं' नाति दैत्यं 'णाइमों'' नातिमोहं विशिष्ट कामाभिलाषरहितं , णाइभयं नातिभयम्-अत्रभयं भीतिमागं 'णाइपरितासं' नातिपरिवारून्, (जय सुवइ ) यतना पूर्वक सोती थी (आहारयिणं आहारेमाणी गाइ तित्तं णाक्ये पाइकसायं पाइअंबिलं पाह महुरं जं तस्स गन्भस्स हियं मियं पत्थर्य ) आहार भी जो वह करती थी सो ऐसा ही करती थी कि जो अतितिक्त नहीं होता था अति कटुक नही होता था - प्रतिकसायला नहीं होता था, एति अम्ल (खट्टा) नहीं होता था और न अति मीठा होता था । किन्तु देश और काल के अनुसार उसका निर्णय करके वह गर्भ के लिये जो हित, मित, एवं पथ्यरूप होता ऐसा आहार को करती | (गाइ चिंतं जाइ सोगं गाइ देणं णाइ मोहं णाइ भयं नाइ परितासं वत्रयचिंता सोग देन्नमोह भयपरित्तासा ) वह न अति चिन्ता करती, न अति शोक करती, न अति दीनभाव करती, न अति मोह करती, न अत्ति भय करती, न अति परिवास - अकस्मात् भय करती कसायं गाइ अंबिलं जाइ महुरं जं तस्स गन्भस्स हियं मियं पत्थयं) धारिणी देवी જે આહાર કરતી હતી તે વધારે તીખા પણ નહિ વધારે કડવા પણ નહિ વધારે કસાયેલ નિહું વધારે અમ્લ (ખાટા) પણ નહિ અને વધારે ગળ્યા પણ નહિ પણ દેશકાળને યાગ્ય તેના ઉપર વિચાર કરીને ગર્ભને માટે જે હિતકારી, મિત અને पथ्य ३५ गातो तेथे ४ आहार ते उरतां तां. (गाइ चितं णाइ सोग गाइ देष्णं गाइ मोहं णाइ भयं पार परितासं ववगयचितासोग देन्न मोह भयपरित्तासा ) તે વધારે ચિંતા ન કરતાં, વધારે શાક ન કરતાં, વધારે દીનતાથી ન રહેતાં અને વધારે માહુ ન કરતાં, વધારે ભયભીત ન થતાં અને વધારે પરિાસ-એકદમ– ન For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy