SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , २०२ ज्ञाताधर्मकथाङ्गसूत्रे " 'पोस हसालाए' पौषधशालायां=पर्वदिवसकर्तव्यमुपवासादिरूपं पौषधं तस्य शाला= गृहविशेषः पौषधशालां तस्यां 'पोसहियस्स' पौषधिकस्य कृतपौषधस्य, 'भयारिस्स' ब्रह्मचारिणः ब्रह्मचर्यव्रतधारिणः 'उमुकमणिसुवन्नस्स' उन्मु कर्माणि सुवर्णस्य= उन्मुक्तानि त्यक्तानि मणिसुवर्णानि चन्द्रकान्तादि मणिरत्नजटितस्वर्णाभरणानि येन तस्य, 'ववगयमालावन्नगविलेवणस्स' व्यपगतमालावर्णकविलेपनस्य=व्यपगते दूरीकृते माला च - पुष्पमाला, वर्णकविलेपनं= चन्दनादि विलेपनं च येन तस्य, तथा, 'निक्खित्तसत्यमुसलस्स' निक्षिप्तशस्त्रमुशलस्य, तत्र शस्त्रम् = असिपुत्र- छुरिकादिकं, मुशलं=धान्यादिकण्डकपदार्थः, निक्षितं निवारितं शस्त्रं मुशलं च येन तस्य ' एगस्स अबीयस्स' एकस्याद्विarrer एकाकिन इत्यर्थः, 'दग्भसंधारोवगयस्स' दर्भसंस्तारोपगतस्य=दर्भ:तृणविशेषः, तस्य संस्तारः - सार्धहस्तद्वयपरिमितम् आसनं, तत्रोपगतस्य 'अट्टम - भतं' अष्टमभक्तम्=उपवासत्रयं परिगिन्हित्ता' परिगृह्य - पूर्वसंगतिकं देवं मनसि - कुर्वतो हि मम श्रेय इति पूर्वेण सम्बन्धः । ततः = एवं करणेन खलु पूर्वक्कमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निक्खित्तसत्यमुसलस्स aatree दग्भसंथारोवगयस्स अहमभतं परिगिम्हित्ता पुनसंगइयं देवं म सिकरेमाणे विहरितए) मुझे अब यही योग्य है कि मैं पौधशाला में पौषत लेकर के, बह्मचर्यव्रत धारण करके चन्द्रकान्त आदि मणियों से जडे हुए स्वर्णाभरणों का परित्याग करके, पुष्पमाला एवं चन्दनादि विलेपनों को दूर करके अभि, क्षुरी आदि शत्रों का तथा मुशल को छोड करके अकेला - एकाकी होकर वारे पर बैठ कर उस देव का बार स्मरण करता हुआ अमन-तीन उपवास करूँ। दर्भचारे का तात्पय घास का विस्तर है। यह सी अदाई हाथ प्रमाण में होना है। संग देवे मम चुलमाज्याप धारिणीए अयमेरूवं अलयारिस, उम्बुकमणिसुवन्नस्स ववगयमालावन्नगविलेवणस्स निखित सत्यमुसलस्स एगम्स अवीयस्स दव्भसंथारोगस्स अहमभतं परिगडिता पुवासंगयं देवं मगसि करेमाणे विहरित्तर) तो हुवे भारे चौषधशालामा घोषध વ્રત લઈને બ્રહ્મચર્ય વ્રત ધારણ કરીને, ચન્દ્રકાન્ત વગેરે મણિએ જડેલા સુનાઁના આભૂષણા, પુષ્પમાળાઓ અને ચન્દન વગેરેના લેપને તેમજ તલવાર, છરી વગેરે શો અને મૂશળના ત્યાગ કરીને એકલા દ` સંથારા ઉપર બેસીને સુધર્મા દેવલાકવાસી દેવત્તુ વારંવાર સ્મરણ કરતાં અષ્ટમભકત (ત્રણ ઉપવાસ) કરવા જોઈએ. દ` સથારાના घासनी पथारी छे. ते अढी हाथना प्रभाशुभां होय है. ( त एवं पुण्यतीर ( Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy