SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनगारधर्मामृतवर्षिणी टीका.सू,१२ अकालमेघदोहदनिरूपणम् 'उबवणेसु' उपवनेषु-उद्यानेसु। अत्रोपवनस्य गिरिनदीलघुक्षयुत्तत्वं दर्शितम्। 'मेहरसियतुट्टचिट्ठियहरिसवसपमुक्तकंठ केकारवं' मेघरसितहृष्टतु. टस्थितहर्षवशप्रमुक्तकंठकेकारवं, मेघस्य जलधरस्य, रसितेन-गर्जितेन, हृष्टः तष्टाश्च वृक्षादिषु स्थिताः, अत एव हर्षवशेन प्रमुक्ता विकसितः कण्ठो यस्मिन् स तथा, स चासो केकारवः मयूरध्वनिः, तं मुयंतेसु' मुश्चत्सु-कुर्वत्सु 'बरहिणेसु' यहि पु-मयूरेषु, पुनः कीदृशेषु ? इत्याह-'रउवसमयजणियतरुण सहयरिपणचिएसु' ऋतुवशमदजनिततरुणसहचरीप्रनृतेषु, ऋतुबशेनवर्षाकालवशेन यो मदः उन्मत्तभावस्तेन जनितं प्रवृत्तं तरुणसहचरीमिः=युवतिममयूरीभिः सह प्रवत्तं नर्तनं यैः ते तथा तेषु-वर्षौवंशेन मयुरीभिः सह नृत्यमानेषु पुनः ‘णवमुरहि सिलिंधकुडयदलकलंवगंधद्धणि' नवसुरभिशिलींघेकुटजकंदलकदम्बगन्धघ्रागि, नवसुरभिशिलीन्ध्रकुटजकंदलकदम्बपुष्पाणां ये गन्धाः, तैः प्राणिस्तृप्तिः,तां 'मुयंतेसु' मुश्चत्सु-धातुनामनेकार्थत्वात् कुर्वत्सु, 'उववणेसु' उपवनेसु । अत्रोपवनस्य मयूरसुरभिवृक्षयुक्तत्वं दर्शितम् । तथा 'परहुयरुयरिभियसंकुलेसु' परभृतरुतरिभितसंकलेपुपरभृतानां कोकिलानां रुतेन=मधुरशब्देन, रिभितेन=स्वरघोलनायुक्तेन संकुलेषु व्याप्तषु 'उद्दायंत के अंकुरों से तथा छत्रको भूमिस्फोटकोंसे उपवनों के व्याप्त हो जाने पर (मेहरसियतुचिट्टियह रिसबसपमुक्ककंठकेकोरवं मुयंतेसु बरहिणेसु) तथा मेघ की गर्जेनासे हर्षोत्कर्ष वशवर्ती हुए मयूरों द्वारा केकारव जोर जोर से आवाज करने पर तथा (उउवस-मय जणिय तरुण सहयरि पणच्चिएमु) वर्षा काल के वश से उत्पन्न उन्मत्त भाव के कारण तरुण सहचरियों के साथ उन मयूरों के नृन्य करने पर, तथा (नव सुरभिसिलिंघ कुडयकंदलकलंबगंधद्धणिमुयतेसु उपवणेसु) नवीन सुगंधिसमन्वित शिलीघ्र कुटज, कंदल और कदम्ब के पुष्पों की सुगंध द्वारा उपवनो के तृप्ति कार होने पर (परहुयरुयरिभियसंकुले सु) तथा कोकिलों के वरघोलना युक्त मधुर शब्दों से उन उपवनों के व्याप्त होने पर तथा वृक्षानाम भने छत्र-भूमिटीथी व्यास थया, (मेहरसिय-हट्ट तुइ-चिट्टिय हरिसवसपमुक्ककंठ के कारवं मुयंतेसु वरहिणेसु) पाmi-याना ने सinजीने पता थये। भा२ २थी ८१४। भांडयां, (उउवसमयजणियतरुणमह. यरिपणच्चिएम) वर्षाने सीध उन्मत्त थये। भा२ पोतानी नुवान हो साथे नृत्य ४२ता थया, (नवप्तुरभिसिलिंघकुडयदलकलवगंधद्धणि मुयंतेसु उववणेमु) બગીચાઓ નવી સુગન્ધવાળા શિલીઘ કુટજ કંદલ અને કંદબના ફૂલની સુવાસ દ્વારા તૃપ્ત થયા, (परहुयसयोरभियसंकुलेसु) मायाम अयसोना मधुर स्वरोथा व्यास थया,(उदायं For Private and Personal Use Only
SR No.020352
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorKanhaiyalalji Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages762
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy