SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मृल दौपदी चरित्रम् ॥१५॥ * ॥१०॥ * * है युर्नारदर्षिः कृष्णराजसभायां समायातः, कृष्णेन सभागतलोकैश्च बहुसन्मानपूर्वकं स वंदितः. ततः कृ-है ष्णस्तं नारदाष जगौ, भो नारदमुने ! भूरिदेशेषु भ्रमद्भिर्युष्माभिः किं कुत्रापि द्रौपदी दृष्टास्ति ? तत् | श्रुत्वा मनाग् विहस्य नारदो जगौ, भो कृष्ण ! धातकीखंडमध्यस्थापरकंकानगरीखामिनः पद्मोत्तरनृप२ स्यांतःपुरे मया द्रौपदीतुल्या कापि नारी विलोकितास्ति. इत्युक्त्वा कृष्णसन्मानितो नारदमुनिरन्यत्र जगाम. अथ कृष्णो नारदवाक्यात्तत्रैव दौपदों मत्वा द्रुतं तैः पांडवैः सह निजरथमारुह्य लवणसमुद्रसमीपे समायातः, तदधिष्टायकं देवं च समाराध्य तत्सहायेन पांडवैः सह रथस्थो लवणसमुद्रमुल्लंघ्य धा| तकीखंडेऽपरकंकादगरोसमीपे समायातः. ततोऽयं कृष्णो युद्धे तं पद्मोत्तरं नृपं जित्वा द्रौपदी च समा- | दाय पश्चालित्वा लवणसमुद्रांतिके समागतः. तत्र तेन निजविजयसूचकः स्वकीयपांचजन्यशंखनादो | विहितः. तं शंखनादं श्रुत्वा केवलिसभास्थितस्तत्रत्यः कपिलनामा वासुदेवो विस्मितः सन् केवलिनं पप्रच्छ, भगवन् ! मदीयशंखनादतुल्योऽयं शंखनादः केन कृतः ? तदा भगवतापि तस्य भरतखंडवासुदेवश्रीकृष्णागमनवृत्तांता निवेदितः, तत् श्रुत्वा श्रीकृष्णमिलनोत्सुकः स कपिलवासुदेवो निजरथस्था द्रुतं SA For Private and Personal Use Only
SR No.020321
Book TitleDraupadi Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherShravak Hiralal Hansraj
Publication Year1939
Total Pages20
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy