________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मस्तीत्याद्यर्थस्य महाभाष्ये व्यवस्थितत्वात् । यदपि कुशलाकुशलं कर्म तत्त्वार्थभाष्ये परिगणितं तदपि नबन्धतः, किन्त्वनुबन्धत इति विस्तरेण व्यवस्थापितं तर्कभाष्यानुसारिण्यांतत्त्वार्थटीकायामस्माभिरिति तत एव तदवधार्य सुधीभिः।९५॥
न किंचित्पापाय प्रभवति न वा पुण्यततये, प्रवृद्धद्धां शुद्धिं समधिवसतो ध्वंसविधुराम् । भवेत् पुण्यायैवाखिलमपि विशुद्ध्यङ्गमपरं, मतं पापायैवेत्युदितमवताद्वो मुनिपतेः ॥१॥
॥ इत्याप्तमीमांसालङ्कृतौ नवमः परिच्छेदः॥
'न किश्चित्पापायेत्यादि नवमसमाप्तिपद्यं विद्यानन्दस्य । अत्रेदं मनाग मीमांसामहे । यद्येवं शुद्धोपयोगभूमिकामारूढस्य मुनेश्चिञ्चमत्कारमात्रविश्रान्तसतत्त्वस्य बाह्यहेतोरकिञ्चित्करत्वं, तदा प्रतिक्रमणक्रियाऽपि तं व्यभिचरेत् , व्यभिचरेदेव प्रतिक्रमणप्रतिचरणाविज्ञानधारणाबुद्धीहामतिविकल्पाष्टकस्य प्राग दशायाममृतकुम्भत्वस्योत्तरदशायां च विषकुम्भत्वस्य समयप्राभृतेऽभिधानादिति चेत् , इदमेव तर्हि विचारणीयं प्रागदशायाममृतकुम्भत्वं किं तस्य शुभोपयोगहेतुत्वादुतारूढपातित्यपरिहारार्थत्वात् किं वा स्वातन्त्र्येण निर्जरार्थत्वादुताहो स्वभावसमवस्थानालम्बनत्वात अथवा विहितक्रियोपदेशप्रणेतृस्मरणद्वाराभगवत्समापत्तिहेतुत्वात् किंवा स्वगुणस्थानोचितत्वार्दथवा नानाक्रियासमूहालम्बनसामायिकपरिणामान्तःपातित्वाईंत योगसाधनत्वादित्यष्टौ विकल्पा उपतिष्ठन्ते, नाद्यः पक्षः क्षेमकरः, शुभोपयोगहेतुमुनेः प्राक्रियाया आश्रयणी
For Private And Personal Use Only