SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir अष्टसहस्न्या ॥५४॥ विषयसूची पत्रम् ॥५४॥ 4 % % विषयः पत्र पृ० पं० विषयः पत्र पृ० पं० । इति दर्शितम् ३५८ द्वि.२ । ३९९ वाचा सत्यादित्वादिकमपेक्षाभेदेन दर्शितम् ३५९ प्र. २ ३९२ अननुभावकत्यरूपाकासांशे विशेष उपदार्शतः ३५८ दि. २ । ४०० यथा मीमांसकस्य कार्यत्वान्वितघटादौ घटादिपदस्या३९३ वाक्यार्थबोधादीनां श्रुतरूपत्वं मतिरूपत्वं धृताम्य नुभाविका शक्तिः घटत्वादी च स्मारिका शक्तिरिति न्तरीभूतत्वञ्चति विचारितम् ३५८ द्वि. ३ कुब्जशक्तिवादस्तथा जैनानामषि जीवादिपदस्य नि३९४ शाब्दज्ञानस्य श्रुतज्ञानचिन्ताज्ञानभावनाज्ञानभेदेन स्थानित्याद्यनेकान्तात्मकजीवाद्यर्ये आनुभाविका शक्तिीत्रैविध्यं सामानाधिकरण्ये नाबस्छेदकावच्छेदेन च वाद्यर्थे च स्मारिका शक्तिरित्युपपादितम् ३५१ वि० ९ तदितिद्वविध्यमपीति दर्शितम् ___३५८ द्वि०६ ४०१ तदादिपदवत् स्याच्छब्दस्य स्वातन्त्र्येण बुद्धिविषय३९५ पटिष्टक्षयोपशमवतस्तात्पर्थिज्ञानं प्रथमत एवेत्येक तावच्छेदकावच्छिन्नेऽपि शक्तिरित्यस्योपदर्शनम् ३६० विधत्वमेव शाब्दस्येति दर्शितम् ३५८ द्वि०८ ४०२ धर्मिवाचकपदसमभिव्याहृतस्यास्पदधर्मवाचकपदसम३९६ मुख चन्द्र इत्यादिरूपकस्थले आहार्ययोग्यताज्ञानस्य भिव्याहृतस्यात्पदयो_लक्षण्य दर्शितम् ३६० हेतुत्वानुरोधेन शाब्दमाने योग्यताज्ञानहेतुस्वमितिपर ४०३ किंवृत्तचिद्विधेः (कथञ्चिदित्यादिशब्दस्य) स्याद्वचनमतमाहार्यशाब्दसवीकारेणापाकृतम् ३५८ द्वि० ९ पर्यायत्वं सप्तभनयापेक्षवं हेयादेयविशेषकत्वञ्चो३९७ मुख चन्द्र इत्यादिभाषाया द्रव्यतोऽसत्यत्वेऽपि पदर्शितम् ३६० प्र० १२ भावतः सत्यत्वं व्यवस्थापितम् ३५८ द्वि. ११ ४०४ नयनिरूपणम् तन्त्र मूलनयशुद्धयशुविभ्यां नयानां ३९८ पदार्थयोःर्ससर्गाभावनिश्चयोऽपि कचिच्छाब्दबोधेऽनुगुण बहविधत्वमुक्तम् ३६० द्वि०॥ इति दर्शितम् ३५८ द्वि० १४१०५ नैगमसंग्रहव्यवहाराणा दग्याधिकरवम् अजुसूत्रादीनां % 459449 ACC46-05-NCCC Circle ) For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy