________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
N
अष्टसहस्न्या ॥५३॥
विषयसूची
पत्रम् ॥५३॥
A
IR/
GA-SA
विषयः
पत्र पृ०० ३६५ अर्थतात्पर्यग्रहस्य हेतुत्वे पदतात्पर्यग्रहस्य हेतुत्वं
न करप्यामिति चिन्त्यतया दर्शितम्। ३६६ उक्तमतद्वये समाप्तपुनरात्तत्वस्य दोषताबीज शङ्कास
माधानाभ्यां दर्शितम् ३६. घटो नीलं इत्यादौ विशेषणविभक्तग्भेदार्थकत्वमिति
पक्षस्य अभेदस्य संसगतयव भानमितिपक्षस्य चोपदर्शनम्
३५५ प्र०८ ३६८ घटो नील इत्यादी नील घटमानयेत्पादौ च क्रि
ययैव नीलादीनामन्वयो न तु नामार्थानां कारकाणां च परस्परमन्वय इतिमीमांसकमतस्योपपादनपुरस्परमपाकरणम्
३५५ प्र. १३ ३६९ आकाशाज्ञानं न शाब्दम्पति कारणं किन्तु निरा
काङ्क्षस्वज्ञान प्रतिबन्धकमिति मतस्य निराकरणम् ३५५ द्वि०५ ३७० साकाङ्गपदज्ञारजन्यपदार्थोपस्थितिरेव तस्वेन हेतु
न त्वाकाङ्क्षाज्ञान तत्वेनेत्यस्य खण्डनम् ३५५ द्वि." ३०१ योग्यताविचारः, तत्र सजातीयेऽन्वयदर्शनं योग्य
विषयः
पत्र पृ० पं0 तेत्यस्य : खण्डनम्
३५६ प्र० १७२ समभिव्याहतपदार्थसंसर्गव्याप्यधर्मवत्वं योग्यतेत्यस्याषाकरणम्
३५६ प्र०३ ३०३ बाधकप्रभाबिरहो योग्यतेत्यस्य निराशः
३५६ प्र. ३ ३७४ बाधवुयभाव एवं प्रतिवन्धकाभावविधया शाब्द
बुद्धौ हेतुतु योग्यताज्ञानमिवासकाया निरसनम् १५६ प्र. ६ ३०५ एकपदार्थेऽपरपदार्थसंसर्गवत्वं योग्यतेति सिद्धान्तितम् ३५६ द्वि०५ ३७६ भासत्तिनिरूपणम् अव्यवधानाम्बयप्रतियोग्युपस्थिति
रासत्तिः तस्याः स्वरूपसत्या शाब्दहेतुस्वं निष्टङ्कितम्
आसत्तिनिश्चयहेतुत्वोक्तिः प्राचां भतेनेति विचेका ३५६ द्वि० १०॥ ३७७ अन्त्र पक्षधरमिश्रमतं सपरिस्कारमुपदश्य निराकृतम् ३५७ प्र० २ ३८८ साकाहत्वमनाकाङ्क्षात्वञ्च स्याहादेनैवेति व्यवस्थापितम् ३५७ दि. 101 ३८९ योग्यत्वमयोग्यत्वमासन्नत्वमनासन्नत्वञ्च स्थाबादेनेतिदर्शितम्
३५८ प्र. २९० भाकालावा अंशत्रये समभिव्याहाररूपांशस्य वाक्य
शक्ताववच्छेदकतयवोपयोग इत्यस्य व्यवस्थापनम् ३५८ प्र० ८ ३९१ एकवाक्यताभिप्रायरूपांशस्यार्थतात्पर्य विधयैवोपयोग
Ch Cook
4-61
For Private And Personal Use Only