SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir - ॥५५॥ विषयसूची पत्रम् ॥५५॥ - - - विषयः पत्र पृ० पं० अष्टसहस्न्या विषयः पत्र पृ० प० पर्यायार्थकावं, ऋजुसूत्रपर्यन्ताश्चत्वारोऽर्थनयाः शेषा ४१४ स्यावादस्य सर्वतत्त्वप्रकाशकत्व शङ्कासमाधानास्त्रयः शब्दनया इत्यावेदितम् ३६० द्वि०२ भ्यां निर्णीतम् ३६१ दि०५ G०६ मूलनयस्य द्रव्यायिकस्य शुझ्या संग्रहः अशुद्धा ४१५ हेतुवादरूपस्य नयस्य लक्षणमुपदर्शितम् ३६२ प्र० १ व्यवहारो नंगमश्च ३६० वि० ३ ४१६ अन्यथानुपपत्तिविकलस्य सपक्षसस्वादिग्रिलक्षणस्या४०. नैगमनयस्य सामान्यतस्त्रिधा प्रवृत्तिः विशेषतो द्रव्य सांधनत्वमन्यथानुपपश्यैकलक्षणस्य तु साधनत्वमुपनैगमस्थ द्विधा, पर्यायविनेगमस्य बिधा, अर्थपर्यायनेग पादितम् ३६२ मस्य निधा, व्यानपर्यायनगमस्य पोढा, अर्थव्य अनपया ४१७ अन्यथानुपपनत्वस्य प्रतिबन्धत्वं न तु तादात्म्यायनगमस्य त्रेधा, द्रध्यपर्यायनैगमस्याष्टधा प्रवृत्ति दीनान्तत्वमिति व्यवस्थापितम् रुपपादिता, ३६० वि०५ ४१८ स्याद्वादप्रविमक्तार्थविशेषव्यञ्जकत्वं नयस्योपपादितम् ३६२ मा ४०८ पर्यायार्थिकस्य मूलनयस्याशुदया परजुसूत्रः. शुदया ४१९ प्रमाणनयदुर्णयानां स्वरूपाण्युपदार्शतानि ३६२ शब्दः, शुद्धितरया समभिरूदः, शुद्धितरायवम्भूत ४२० त्रिकालवनियोपनयविषयपर्यायसमूहरूहस्य द्रव्यइति दर्शितम् ३६० द्वि० १२ स्यैकानेकत्वं व्यावाणतम् १०९ शुद्धाशुद्धनगमयोरुदाहरणमुपर गतम् ३६१ प्र. ५ १२१ मिथ्यासमूहस्य मिथ्यात्वेऽपि न जनानां मिथ्र्यकान्तअर्थपर्याययोविधिधो नंगमी निदर्शनपुरस्सरमपदांश: ३६१ प्र०६ ताऽभ्युपगमः निरपेक्षाणां नयानां मिथ्यात्वं सापेक्षाणां ४१व्यानपर्याययोः पोढा नैगमस्तथा निवेदितः ३६१ प्र०८ तु बस्तुत्वमिति प्रपचितम् ४२ त्रिविधार्थव्यञ्जनपर्यायनैगमस्योपदर्शनम् ३६१ प्र. १३ ४२२ विवायकेन निषेधकेन बाऽनेकान्तात्मकार्यस्ये नियमन ४१३ स्थावादकेवलज्ञानयोः सर्वतश्वप्रकाशकवं परोशापरी ततश्च प्रतिनियतेऽर्थे लोकस्य प्रवृत्तिरित्यस्योपपादनम् ३६३ प्र० . क्षज्ञानाविषयस्थावस्तुत्वञ्चावेदितम् ३६० वि०१ । ४२३ सर्वस्यानेकान्तात्मकत्वसाधकमनुमानगुपदर्शितं तत्र - -- For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy