SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir पत्र पृ०५० १५३ प्र० दविषयसूची अष्टसहस्न्या ॥५२॥ 54-CCC ३५२ प्र० १ ३५२ द्विः ५ पत्रम् ॥५२॥ ३५२ द्वि०॥ विषयः ३५. आद्य पदं वाक्यम् अन्त्य पदं वाक्य सापेक्षं पदं वाक्यमिति पक्षत्रयस्याप्यभ्युपगमः ३५४ अनेकान्तस्वरूपनिर्वचनम् ३५५ स्थाच्छब्दस्य स्वविशेषणतया प्रकृतार्धतत्वमचकत्वं (जीवादिसामान्यविशेषशक्तस्य जीवादिपदस्य नित्यानित्याचनेकान्तात्मकजीवादिविशेष लक्षणाता स्पप्राहकत्वम् ) अनेकान्तद्योतकत्वमुपपादितम् ३५६ आकाङ्खायोग्यतासत्तिमतां पदानां समूहो वाक्य मिति न्यायविदा वाक्यलक्षणम् ३५. तत्र भविनाभावसमभिव्याहृतपदस्मारितपदार्थ जिज्ञासयोराकासात्वं न सम्भवतीति पूर्वपक्षमुखेन अभिधानापर्यवसानस्थाकासात्वमुत्तरेण निर्णितम् मौनिश्लोकादौ पदाभावे उक्ताकाङ्घात्व मुत्तरेण निर्णीतम् ३५८ मौनिश्लोकादौ पदाभावे उक्ताकाहाभावात्पवज्ञान निष्ठाऽऽकाक्षोपवार्णता अत्र विवेचना न A4- विषयः पत्र पृ० पं० ज्या पुरस्कृता ३५९ आकालाघटकप्रयुक्तत्वनिरूपणम् ३५३ प्र०१२ ३६. आकाङ्कास्वरूपनिर्वचनं मजरीकारस्योपन्य स्थापाकृतम् ३१ भयमेति पुत्रो राज्ञः पुरुषोऽपसार्यतामित्यत्र राज्ञः पुरुषपदेन सह पूर्वोत्तरभावरूपसमभिण्याहारसस्वेऽपि एकवाक्यताभिप्रायविषयत्वरूपसमभिग्याहाराभावान पुरुषान्वयानुभावकत्वमिति शङ्कासमाधानाभ्यां निीतम् ३५४ ३६२ अर्थतात्पर्येणेकवाक्यताभिप्रायस्य न गतार्थत्व मिति चिन्तितम् ३६३ अर्थतात्पर्यनिर्णयस्यापि शाब्दकारणत्वं व्यवस्थापितम् आकांक्षाया अंशत्रयमेकवाक्यताभिप्रायः समभिम्याहारोऽननुभावकत्वं च, तत्राद्ययोनि हेतुः अन्त्यस्य स्वरूपसतउपयोग इति नव्यमतं दातिम्३५५ द्वि. 11 ANSAR ३५३ प्र०१ ३५३ प्र०२ REC4% For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy