________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
पत्र पृ०पं.
4-5
अष्टसहस्न्या ॥५१॥
विषयमची
पत्रम ॥५१॥
+4%
विषयः
पत्र पृ०५० विषयः ट ३३८ मोहासुखसंवेगान्यहितस्वेन चतुाधाया अपि करु
विप्रतिपत्तिमभिधाय परस्परापेक्षाणां पदानां निरपेक्षः PI णाया मोहविलासरूपत्वेन न केवलिनि सम्भवः ३५, प्र. ५ समुदायो वाक्यमिति स्वमतेन वाक्यलक्षणमभिहितम् ३५१ द्वि.१० ३३९ उपेक्षायाः केवलज्ञानफलस्व ग्यवाहितत्वञ्चो
२४६ आख्यातशब्दस्य पदान्तरनिरपेक्षस्य वाक्यवं म्युपपादितम्
३५१ प्र०. दस्य पदान्तरसापेक्षस्य निराकारक्षस्य तस्य वाक्य| ३४० ज्ञानाज्ञानध्वंसयोहेंतुफलभाव उपपादित; ३५१ प्र..
स्वमनुमोदितम्
३५१ हि० ५१ ३४१ भिन्नफलापेक्षया केवलस्य निष्फलत्वं दर्शितम् ३५१ प्र. ९ २४. संघातो वाक्यमिति पझे परस्परापेक्षाणां पदानां ३४२ व्यवधानेन जिहासाजनिकोपादित्साजनिका वा बुद्धि
निराकाङ्क्षस्य संघातस्य वाक्यत्वम नुमोदितम् मत्यादेः फलं तद्वारा विरतिरपीति नितिं सूत्र
अन्याशस्य तस्वमपाकृतम् प्रामाण्यात्
३५१ प्र. १२ २४८ जातिः सङ्घातवर्तिनी वाक्यमिति पक्षेऽपि निरा| ३४३ अहिष्प्रवृत्तिनिवृत्तिविषयान्तरसञ्चारशून्या निभृ
कालपरस्परापेक्षपवसातवर्तिन्या जातेस्तवमुरतज्ञानरूपोपेक्षैव मत्यादिफलं न तु स्मृत्यजनक
रीकृतम् ज्ञानरूपोपेक्षेति प्रदर्शितम्
३५१ प्र. १४ | ३४९ एकोऽनवयवः शब्दो वाक्यमिति पक्षस्य निरासः ३५२ ३४४ स्याचब्दनिरूपणम् स्यारह बदम्य वाक्येष्ठनेकाम्तचो
३५० क्रमोवाक्यमित्यस्य खण्डनम् तकत्वमर्थविशेषणत्वमधयोगित्वेन निपातत्वश्च
३५. बुद्धिर्वाक्यमिति पक्षे बुद्धिर्भाववाक्यमित्यस्येष्टिः केवल्यमिमतमिति दार्शतम्
द्रव्यवाक्यमित्यस्य खण्डनम् ३४५ आण्यातशब्दः संबात इति पद्याभ्यां वाक्ये दशधा
३५२ अनुसंहृतिर्वाक्यमिति पक्षस्याभ्युपगमः
३५१ वि०
%ल-
For Private And Personal Use Only