SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विषय विषयसूची ASKARI NA पत्रम् १२ ॥४७॥ पत्र १० पं० विषयः पत्र पृ०५० अष्टसहस्न्यात २७८ प्रकारान्तरमपीचरबोधस्य निमित्तत्वखण्डने दर्शितम् ३३० प्र० १४ | २८. तत्र परामिमतेश्वरस्थानाचभावेन नोपदेष्टुत्वसम्भव ॥४७॥ २७९ ईश्वरबोधस्य नित्यत्वाभ्युपगमे दोषप्रदर्शनम् ३३० दि. ४ इत्यभिप्रायकं धर्माधौं बिना नाङ्गमित्यादिपर्य श्री २८० ईश्वरसिमक्षयोरेकस्वभावत्येऽपि कर्मवैचियाकार्य हेमसूरीणामुक्तितम् ३४० दि०१२) वैचित्र्याभ्युपगमे तयोरानर्थक्यमुपदर्शितम् ३३. वि. ८ | २८८ तन्वादिकार्यस्य प्रत्यक्षजन्यत्वं कृतिजन्यत्वञ्च २८१ विरम्यप्रवृत्तिसनिवेशविशेषकार्यत्वाचेतनोपादानस्वार्थ प्रसाध्य तदाश्रयतयेश्वरसिद्धिप्रतिपादनं दक्षम्मक्रियाकारित्वादिहेतुभ्यः पृथिव्यादेर्युद्धिमत्कारणपूर्वक न्यस्य निराकृतम् ३४१ प्र० १२ स्वसाधनेनेश्वरसाधनमपि परस्य खण्डितम् विस्तरत: ३३७ हि. ११ २८९ तत्र कार्यत्वावच्छिन्न प्रति प्रत्यक्षत्वेन दण्डात्वेन २८२ स्थित्वा प्रवर्त्तनार्थक्रियादेवेतनाधिष्टितत्वसाधनेने कृतित्वेन च कारणत्वस्यापाकरणम् ३४१ प्र. १७* श्वरसाधनमप्यपाकृतम् २९० कार्यत्वावच्छिन्नम्प्रत्यन्वयम्यतिरेकाभ्यां प्रत्यक्षवेनेच्छा२८३ तनुकरणभुवनादेः कार्यत्वादिहेतुना सकर्तृकत्व त्वेन च कारणत्वं यद्विशेषयो रितिन्यायेन च कृतिसाधनमीश्वरसाधनपर्यवसनमपहस्तितम् ३३९ प्र०११ स्वेन कारणत्वमिति परामिप्रायस्य शरीरत्वेन चेष्टा२८४ सकतकरवसाधकानुमानबाधकानुमानस्योपदर्शनम् ३३९ हि०९ त्वेन च कारणत्वप्रसञ्जनेन विधूननम् । ३४१ दि. ३ २८५ सकर्तृकत्वसाधकानुमाने शरीरजन्यत्वमुपाधिरित्या २९१ परमाणव एवेश्वरस्य नित्यानि शरीराणीत्युदयनाशक्य तत्प्रतिविधानं नैयायिकस्य दर्शितम् ३४० प्र०१४ | चार्यमतस्य निरसनम् ३४१ २८६ ईमारेऽशरीरत्वप्रतिपादकागमस्य स्वाङ्गविरोधप्रदर्शनं २९२ गुणस्य साश्रयत्वब्याप्ती मानाभावेन प्रत्यक्षश्य भूतावेशम्बायेनेश्वरस्य शरीरपरिग्रह इत्यस्य खण्डनम् ३५. दि. ८ | . कारणत्वेऽपि निराश्रयस्यैव तस्य सिद्धिरितिमतसा AGIN-XI For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy