________________
Shri Mahavir Jain Aradhana Kendra
अष्ट सदस्या ॥४६॥
विषयः
२६५ प्राणिनामिष्टानिष्टफलदान समर्थ पुद्गल विशेष सम्ब धरूपवन्धस्य कषायैकार्थसमवेताज्ञाननि बन्धनस्वमनुमानात्प्रसाधितम्
www.kobatirth.org
पत्र पृ० पं०
३३५ ५० ११
२६६ इष्टानिष्टफलदानसमर्थंकर्मबन्धस्य पुद्गलविशेषसस्वत्वमनुमानानिर्णीतम्
२६७] बन्धस्याज्ञानहेतुकरवेऽपि सूत्रकारोदितं मिथ्यादर्शनादिहेतुकत्वं यथा न विरुद्धं तथोपपादितम् २६८ कषायत्वेनैव बन्धहेतुत्वमस्तु कि कषायविशिष्टाज्ञा
३३५ द्वि० ३
नरबेन बन्धहेतुत्वकरूपनेनेति शङ्काया अपाकरणम् ३३५ द्वि० १० २६९ कामादिप्रभवात्मा चित्रो भावसंसारः कर्मबन्धानु
रूपतः ( अर्थात्कर्मवैचित्रयनिमित्तकः ) नैकस्वभावेश्वरकृतः कर्म च स्वहेतुभ्यो जीवानां शुद्धयशुद्धितो मुक्कीतरसम्भव इत्यस्य प्रतिपादनम् २७० कामादिप्रभवे ईश्वरकृतत्वाभावस्य साधकमनुमानमुपदर्शितम् तत्कण्टकोद्धारक्ष
२७१ सवस्यार्थक्रिययाऽर्थक्रियायाश्च क्रमयोगपद्माभ्यां
३३५ प्र० ११
३३६ प्र० १०
३३६० ११
विषयः
व्याप्तिरुपपादिता
२७२ कृमयौगपद्ययोः परिणामित्वेन व्याप्तेरुपपादनम् २७३ तनुकरणभुवनादीनामीश्वरकृतत्वाभावमुपसंहृत्यं तन्न्यायेनेश्वरेच्छाकृतत्वामावस्योपदर्शनम्
२७४ उपकाराद्यसम्भवेनेश्वरेच्छाया ईश्वरेण सह सम्बन्धो sपि न घटत इत्यस्योपवर्णनम्
२०५ उक्कन्यायेनानित्यमहेश्वराभिसन्धिकृतत्वस्य निरासः ईश्वरेच्छाया पुद्धिपूर्वकत्वस्य पूर्वपूर्वसिसृक्षावशादुत्तरोत्तरसिसृक्षोत्पत्तेख निरास:
२७६ सिसृक्षातन्वादिकायोत्पत्तौ नेश्वरबोधः सिंसृक्षान्तरमपेक्षत इत्यस्यापाकरणम्
२७७ यथेश्वरबोधस्यान्वयस्तथा सकलात्मनामपीति तेषामपि सकलकार्यनिमित्तत्वं स्यादित्यत्रासर्व गतस्येश्वरबोधस्य देशव्यतिरेकप्रसिद्धया निमित्तत्वं न जीवानामित्युत्तरे दिकालाकाशानां सकलकार्यनिमित्तताऽपि न स्यादेवमीश्वरस्यापीति दर्शितम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्र पृ० पं०
२३६ द्वि० ३३६ द्वि० ९
३३६ द्वि० ११
३३६ द्वि० १२ ३३७ प्र० १
३३० प्र० ६
३३० प्र० १०
३३७ प्र० ११
विषयसूची पत्रम् ॥४६॥