________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Achana Shri Kailassagarsun Gyanmandir
भष्टसहस्न्या ॥४८॥
DA%
A
विषयसूची
पत्रम् ॥४८॥
विषयः
पत्र पृ. पं० ब्राज्यमेवेति दर्शितम्
11 दि०१२ २१३ उपादानप्रत्यक्षं लौकिकमेव जनकं तस्य नेश्वरे सम्भव इत्युपदार्शतम्
१४॥ द्वि. ३ | २१५ घटत्वाचवरिछने कृतित्वेन कारणत्वेऽपि खण्डघ
टादिकर्तृतयेश्वरसिद्धिरिति दीधितिकृन्भतमुपदर्य
निराकृतम् २९५ कुलालाविकतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन
खण्डघटोत्पत्तिकालेऽपि सावानेश्वरकृतिसिद्धिरिति
मत दीधितिकृन्मतापवादकमुपदार्शतम् ३४२ प्र. ५ | १९५ तत्तत्कार्याणां देशकालादि नियम ईश्वरेच्छात
इतीश्वरसिद्धिरिति भट्टाचायोंकिरपाकरणम् नियतिनियामकत्वोपवर्णनेन
३५२ प्र. २९. अलैब भाचार्यपचमुपदर्य तत्प्रतिक्षेपकाणि स्वकी
पानि पचान्युपनिषदानि श्रीयशोविजयोपाध्यायः ३४२ दि.१ २९८ जीवानां पुश्यक्योर्निरूपणम् तत्र तयोरभिव्य
परयोस्साचनादित्वस्य शक्तिप्रति नियमोऽतपस्वभा
विषयः
बादित्यस्य च प्रदर्शनम् २९९ शुद्धिर्भव्यत्वमशुदिरभव्यत्वमिति दर्शितम् ३०. शुद्धस्सादित्वप्रदर्शनेन सदाशिवस्य शुद्धिरनादिरि
तिपरमतस्य निरास: ३.1 अशुद्धयमिव्यक्तेरनादित्वे हेतूपदर्शनम्। ३०२ शक्तस्सादित्वानादित्वे अपेक्षाभेदेन दर्शिते ३०३ जीवानामभिसन्धिनानात्वं शुद्धयशुद्धी इति पक्षा
न्तरस्य प्रपञ्चः ३०४ प्रत्यक्षप्रतीतेऽर्थे इवानुमानादिप्रतीतेऽर्थे स्वभावैरु
त्तरस्यादुष्टत्वमुपपादितम ३०५ प्रमाणनिरूपणम् तत्र प्रमाणस्य लक्षणम् ३०६ ज्ञानस्यैव प्रमाण्यं न त्वज्ञानरूपदर्शनसन्निकर्षादे
रित्यस्य प्रदर्शनम् ३०. प्रमेयप्रमात्रोः प्रमाणत्वासम्भव उपपादितः ३.८ तत्वज्ञानस्य प्राण्याप्रामाण्येऽनेकान्त उपदार्शतः
ज्ञानमात्रस्यापेक्षयाप्रामाण्या प्रामाण्यानेकान्तेऽपि न
SEARCH
१५४ प्र०
For Private And Personal Use Only