SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Achana Shri Kailassagarsun Gyanmandir भष्टसहस्न्या ॥४८॥ DA% A विषयसूची पत्रम् ॥४८॥ विषयः पत्र पृ. पं० ब्राज्यमेवेति दर्शितम् 11 दि०१२ २१३ उपादानप्रत्यक्षं लौकिकमेव जनकं तस्य नेश्वरे सम्भव इत्युपदार्शतम् १४॥ द्वि. ३ | २१५ घटत्वाचवरिछने कृतित्वेन कारणत्वेऽपि खण्डघ टादिकर्तृतयेश्वरसिद्धिरिति दीधितिकृन्भतमुपदर्य निराकृतम् २९५ कुलालाविकतेः स्वप्रयोज्यविजातीयसंयोगसम्बन्धेन खण्डघटोत्पत्तिकालेऽपि सावानेश्वरकृतिसिद्धिरिति मत दीधितिकृन्मतापवादकमुपदार्शतम् ३४२ प्र. ५ | १९५ तत्तत्कार्याणां देशकालादि नियम ईश्वरेच्छात इतीश्वरसिद्धिरिति भट्टाचायोंकिरपाकरणम् नियतिनियामकत्वोपवर्णनेन ३५२ प्र. २९. अलैब भाचार्यपचमुपदर्य तत्प्रतिक्षेपकाणि स्वकी पानि पचान्युपनिषदानि श्रीयशोविजयोपाध्यायः ३४२ दि.१ २९८ जीवानां पुश्यक्योर्निरूपणम् तत्र तयोरभिव्य परयोस्साचनादित्वस्य शक्तिप्रति नियमोऽतपस्वभा विषयः बादित्यस्य च प्रदर्शनम् २९९ शुद्धिर्भव्यत्वमशुदिरभव्यत्वमिति दर्शितम् ३०. शुद्धस्सादित्वप्रदर्शनेन सदाशिवस्य शुद्धिरनादिरि तिपरमतस्य निरास: ३.1 अशुद्धयमिव्यक्तेरनादित्वे हेतूपदर्शनम्। ३०२ शक्तस्सादित्वानादित्वे अपेक्षाभेदेन दर्शिते ३०३ जीवानामभिसन्धिनानात्वं शुद्धयशुद्धी इति पक्षा न्तरस्य प्रपञ्चः ३०४ प्रत्यक्षप्रतीतेऽर्थे इवानुमानादिप्रतीतेऽर्थे स्वभावैरु त्तरस्यादुष्टत्वमुपपादितम ३०५ प्रमाणनिरूपणम् तत्र प्रमाणस्य लक्षणम् ३०६ ज्ञानस्यैव प्रमाण्यं न त्वज्ञानरूपदर्शनसन्निकर्षादे रित्यस्य प्रदर्शनम् ३०. प्रमेयप्रमात्रोः प्रमाणत्वासम्भव उपपादितः ३.८ तत्वज्ञानस्य प्राण्याप्रामाण्येऽनेकान्त उपदार्शतः ज्ञानमात्रस्यापेक्षयाप्रामाण्या प्रामाण्यानेकान्तेऽपि न SEARCH १५४ प्र० For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy