SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandir अष्टसहस्री विवरणम् ॥ परिच्छेदः प्रथमः॥ ॥१७७॥ दूषणमाह-तत्राभिलापाभावादित्यादिना (८)। विकल्पजननशक्तेरविकल्पकेऽपि दर्शने स्वीकारात्तयैव तद्धेतुत्वे दोषाभाव इत्यभिप्रायवानाह-यदि पुनरिति (१०) तस्याः शक्ते रूपाद्यर्थसाधारण्यादविकल्पकोच्छेदापत्तिरत्र दृषणमित्याह'तदेत्यादि (११) तादृशो विकल्परहितात् , तद्वत्प्रदीपादेः कजलोत्पत्तिवत् , विकल्पस्येति(१३) नहि दृष्टेऽनुपपन्न नामेत्यर्थः। दृष्टेऽपि कारणबाधाद्वाधः स्यादित्याह-प्रत्यक्षवदित्यादि (१३) प्रत्यक्षवद्दर्शनवत् , तस्य सविकल्पकस्य, स्वोपादानसजातीयत्वादिति (१७३-२-१) प्रत्यक्षलक्षणस्वकीयोपादानसदृशत्वाद्विकल्पस्येत्यर्थः । सुहृद्भावेन पृच्छति-कथमिदानीमिति(१)। सुहृद्भावेनैवोत्तरयति-नकथमपीति' क्षणिकवादिदर्शने जात्यादियोजनं विकल्पे न कथमप्युपपद्यते दीर्घकालिकत्वातदुपयोगस्येत्यर्थः । एतदेव प्रपश्चयति--तथाहीत्यादिना (१)॥ ततो (६) विकल्पात् , मनोराज्यादीति (७) वासनाविशेषप्रभवविकल्पसमानविषयत्वे निर्विकल्पस्याभ्युपगम्यमाने मनोराज्यादिविकल्पसमानविषयस्यापि दर्शनस्य प्रसङ्गादित्यर्थः, तत | एव (८) तदुत्पन्नत्वहेतोरेव, अभिधीयतामिति' रूपादिविषय(यो)त्वोत्पन्नत्वेन रूपादिशब्दविषयत्ववद्विकल्पस्य समनन्तरप्रत्ययोत्पन्नत्वेन तद्विषयत्वस्य न्यायप्राप्तत्वादिति भावः। व्यतिरेके प्रतिबन्दिमाह अन्यथेति (८), तहलात् (९) विकल्पबलात् , प्रत्यक्षबुद्धेः(९) निर्विकल्पकदर्शनस्यापि, अभिलापसंसर्गोऽपि नामविषयकत्वमपि, तद्वद्रूपादिविकल्पवत् , तद्विकल्पस्य (९) निर्विकल्पकत्वाभिमतज्ञानस्थलीयशब्दार्थविकल्पस्य, 'अनुमीयेतेति (१०) रूपादिकमभिलापसंसर्गवत् शन्दाविषयकज्ञानाविषयत्वादक्षबुद्धिविकल्पादिवदिति प्रयोगस्य सुकरत्वादिति भावः । किश्चाविकल्पाध्यक्षाभ्युपगमे स्मरणानुपपत्तिरपि सौगतस्येत्याह-नच सौगत इत्यादि (११)।तत्सदृशमिति सदृशार्थदर्शनेन संस्कारोबोधसौलभ्यार्थमुक्तम् , तन्नामविशे KACARA% | |१७७॥ For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy