________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
४
अष्टसहस्री विवरणम् ॥
परिच्छेदः प्रथमः॥
॥६३॥
2-%
%
विक्लित्तिस्तदनुकूला भावनेति बोधः । देवदत्तादिपदप्रयोगे त्वाख्यातार्थकादिभिस्तदर्थस्याभेदान्वयः । घटो नश्यतीत्यत्रापि घटाभिन्नाश्रयको नाशानुकुलो व्यापार इति बोधः, स च व्यापारः प्रतियोगित्वविशिष्टनाशसामग्रीसमवधानम् , अत एव तस्यां सत्यां नश्यति तदत्यये नष्टः तद्भावित्वे नंक्ष्यतीति प्रयोगः । देवदत्तो जानातीच्छतीत्यादौ च देवदत्ताभिनाश्रयको ज्ञानेच्छाद्यनुकूलो वर्तमानो व्यापार इति बोधः, स चान्तत आश्रयतैवेत्यादिरीत्योह्यम् । “ अत्र ब्रूमो न्यायमार्गानुरोधा-दुदथबोधध्वस्तदुर्वादियोधाः । येनान्येषां दूषणे भूपणे वा सर्वत्रैव प्रोत्सहन्ते नया नः" ॥१॥ तत्र पचतीत्यत्रैकाश्रयिका पाकानुकला भावनेति बोध इति यदुक्तं तत्कथं युक्तम् , पच्यर्थानां बुद्धिविशेषानुगताधःसन्तापनत्वादिना भानस्वीकारेण कस्यापि व्यापारस्य भावनात्वेन भानायोगात् , धातुसामान्यार्थभावनायां धातुविशेषार्थतत्तद्व्यापाराणां व्युत्पत्तिवैचित्र्ये| णान्वयभानस्वीकारे तु पचतीत्यत्रैकाश्रयकाधःसन्तापनायभिन्नव्यापारत्वेन बोधः स्यात् , स चानिष्टः, नचाधःसन्तापनादीनां देवदत्ताश्रयकत्वं सम्भवति, यत्नघटितपरम्परासम्बन्धेन तेषां तत्वसम्भवोक्तौ च लाघवाद् यत्नस्यैव भावनात्वेनान्वयो युक्तः, अन्यथा फलस्यापि तद्वत्तथान्वये व्यापारत्वप्रसङ्गात् , चरमव्यापारं फलस्थाने धृत्वा तदितरेषां तदनुकूलानां भावनात्वेन भानस्वीकारोऽपि न्याय्यः गुणीभूतैरित्यादिना समूहस्य तुल्यवद्भानोक्तिविरोधप्रसङ्गः, न चाधःसन्तापनत्वादीनां साध्यत्वेनाभिधीयमानत्वरूपव्यापारत्वेन भावनात्वेन भानमित्यपि शक्यं वक्तुम् , अधःसन्तापनत्वादिशुद्धरूपेणैव पूर्व भानाभ्युपगमात् , एकत्र द्वयमिति न्यायेनोभयरूपेण भानस्वीकारे चान्यलभ्याभिधीयमानत्वविनिमोकेणाधःसन्तापनत्वादिसाध्यत्वयोरेका भानाय प्रत्येकं शक्यतावच्छेदकत्वस्य व्यासज्यवृत्तित्वकल्पने महागौरवात् , साध्यत्वस्य वर्तमानभावना
%
%A
॥६३॥
5
%
For Private And Personal Use Only