SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ( २२८ ) टीका—णाणाजीव पडुच्च जहण्णण एगसमयं, उक्कस्सेण छम्मासं ; एगजीवं पडुच्च णत्थि अंतरमिच्चेदेहि भेदाभावा। .०४ औदारिकमिश्र काययोगी का काल का अंतर ओरालियमिस्सकायजोगीसु मिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणेगजीवं पडुच्च पत्थि अंतरं, णिरंतरं । -षट्० खण्ड ० १ । ६ । सू १६० । पु ५ । पृष्ठ० ८९ टोका-तम्हि जोग-गुणंतरसंकंतीए अभावादो। सासणसम्मादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च ओघं। -षट् • खण्ड ० १ । ६ । सू १६१ । पु ५ । पृष्ठ० ८९ । ९० टोका–कुदो ? जहण्णण एगसमओ, उक्कस्सेण पलिदोवमस्स असंखेज्जविभागो ; इच्चेदेहि ओघादो भेदाभावा । एगजीवं पडुच्च पत्थि अंतरं, णिरंतरं। -षट् खण्ड ० १ । ६ । सू १६२ । पु ५ । पृष्ठ ० ९० टोका-कुदो ? तत्थ जोगंतरगमणाभावा। गुणंतरं गदस्स वि पडिणियत्तिय सासणगुणेण तम्हि चेव जोगे परिणमणाभावा। असंजदसम्माविट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहण्णण एगसमयं । -षट्० खण्ड० १ । ६ । सू १६३ । पु ५ । पृष्ठ० ९० टोका–कुदो? देव-णेरइय-मणुसअसंजदसम्माविट्ठीणं मणुसेसु उप्पत्तीए विणा मणुसअसंजदसम्मादिट्ठीणं तिरिक्खेसु उप्पत्तीए विणा एगसमयं असंजदसम्मादिट्ठिविरहिदओरालियमिस्सकायजोगस्स संभवादो। उक्कस्सेण वासपुधत्तं। -षट्० खण्ड० १ । ६ । सू १६४ । पु ५ । पृष्ठ० ९० टीका-तिरिक्ख-मणुस्सेसु वासपुधत्तमेत्तकालमसंजदसम्मादिट्ठीणमुववादा भावा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy