SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ( २२७ ) टोका-कुदो ? अप्पिदजोगसहिदअप्पिदगुणटाणाणं सव्वकालं संभवादो। कधमेगजीवमासेज्ज अंतराभावो ? ण ताव जोगंतरगमणेणंतरं संभवदि, मग्गणाए विणासापत्ती दो। ण च अण्णगुणगमणेण अंतरं संभवदि, गुणंतरं गदस्स जीवस्य जोगंतरगमणेण विणा पुणो आगमणा भावादो। तम्हा एगजीवस्स वि णस्थि चेव अंतरं। सासणसम्मादिट्ठि-सम्मामिच्छादिट्ठीणमंतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहण्णेण एगसमयं । --षट्० खण्ड ० १ । ६ । सू १५४ । पु ५ । पृष्ठ० ८८ टीका-सुगममेदं। उक्कस्सेण पलिदोवमस्स असंखेज्जदिभागो। -षट् खण्ड ० १ । ६ । सू १५५ । पु ५ । पृष्ठ० ८८ टोका–कुदो ? दोण्हं रासीणं सांतरत्तादो वि अहियमंतरं किण्ण होदि ? सहावदो। एगजीवं पडुच्च गत्थि अंतरं, णिरंतरं । -षट्० खण्ड० १ । ६ । सू १५६ । पु ५ । पृष्ठ० ८८ टीका—कुदो ? गुण-जोगंतरगमणेहि तदसंभवा। चदुण्हमुवसामगाणमंतरं केवचिरं कालादो होदि, णाणाजीव पडुच्च ओघं। -षट्० खण्ड० १ । ६ । सू १५७ । पु ५ । पृष्ठ० ८८ टीका—कुदो ? जहण्णेण एगसमओ, उक्कस्सेण वासुपुधत्तमिच्चेएहि ओघादो भेदाभावा। एगजीवं पडुच्च पत्थि अंतरं, णिरंतरं। -षट् खण्ड० १ । ६ । सू १५८ । पु ५ । पृष्ठ० ८९ टीका-जोग-गुणंतरगमणण तदसंभवा। एगजोगपरिणमकालादो गुणकालो संखेज्जगुणो त्ति कधं णव्वदे? एगजीवस्स अंतराभावपदुप्पायणसुत्तादो। चदुण्हं खवाणमोघं । -षट्० खण्ड ० १।६ । सू १५९ । पु ५। पृष्ठ ० ८९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy