SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ ( २२९ ) एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं । -षट् खण्ड० १ । ६ । सू १६५ । पु ५ । पृष्ठ ० ९० । ९१ टीका तम्हि तस्स गुण-जोगंतरसंकंतीए अभावा। सजोगिकेवलोणमतरं केवचिरं कालादो होदि, णाणाजीवं पडुच्च जहण्णण एगसमयं । -षट० खण्ड० १ । ६ । सू १६६ । पु ५ । पृष्ठ० ९१ टोका कुदो ? कवाडपज्जायविरहिदकेवलीणमेगसमओवलंभा। उक्कस्सेण वासपुधत्तं । -षट् ० खण्ड० १ । ६ । सू १६७ । पु ५ । पृष्ठ ० ९१ टोका-कवाडपज्जाएण विणा केवलीणं वासपुधत्तच्छणसंभवादो। एगजीवं पडुच्च णत्थि अंतरं, णिरंतरं। -- षट्० खण्ड० १ । ६ । सू १६८ । पु ५ । पृष्ठ० ९१ टीका-कुदो ? जोगंतरमगतूण ओरालियमिस्सकायजोगे चेव टिदस्स अंतरासंभवा। .०५ वक्रियकाययोगी का काल का अन्तर वेउन्वियकायजोगीसु चदुट्ठाणीणं मणजोगिभंगो। --षट् खण्ड० १ । ६ । सू १६९ । पु ५ ! पृष्ठ० ९१ टोका-कुदो? गाणेगजीवं पडुच्च अंतराम वेण साधम्मादो। .०९ कार्मणकाययोगी का काल का अन्तर कम्मइकायजोगीसु मिच्छादिट्ठि-सासणसम्मादिट्ठिअसंजदसम्मादिट्टिसजोगिकेवलीणं ओरालिमिस्सभंगो। -षट्, खण्ड० १ । ६ । सू १७७ । पु ५ । पृष्ठ० ९३ । ९४ टीका-मिच्छादिठ्ठीणं गाणेगजीवं पडुच्च अंतराभावेण ; सासणसम्मादिट्ठोणं णाणाजीवगयएयसमय पलिदोवमासंखेज्जदिभागतरेहि, एगजीवगयअंतराभावेण ; असंजदसम्मादिट्ठीणं णाणाजीवगयएयसमयमास पुधत्तंतरेहि, एगजीवगयअंतराभावेण ; सजोगिकेवलि-णाणाजीवगयएयसमय-वासपुधत्तेहि, एगजीवगयअंतराभावेण च दोण्हं समाणत्तुवलंभा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016029
Book TitleYoga kosha Part 2
Original Sutra AuthorN/A
AuthorMohanlal Banthia, Shreechand Choradiya
PublisherJain Darshan Prakashan
Publication Year1996
Total Pages478
LanguageSanskrit, Hindi
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy