SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ १०] सवृत्तिकस्य आख्यानकमणिकोशस्य ४८. गिरिडुम्बाख्यानकम् । १५४-५५ गिरिनामनटस्य ग्रन्थिबन्धनच्छोटनमात्रनिगमपालनलाभप्ररूपकं शत्रुञ्जयाधिष्ठातृकपर्दियक्षपूर्वभव कथारूपमाख्यानकम् । ४९ राजहंसाख्यानकम् । १५५-६० मद्य-मांसत्यागनियमोपार्जितसुकृतयोः कर्मकर-तद्भार्ययोरनन्तरभवे राजहंसराजकुमार-देइणीराजकुमारीत्वेन जन्म । सकृनियमभङ्गकरण-कारापणबद्धदुष्कृतफलोदयेन द्वयोरपि रोगग्रस्तता, पुनः नियमपालनसुकृतोदयेन सुखपरम्परा च । स्वपुण्यप्राधान्यविषयकमपीदमाख्यानकम् । १६. मिथ्यादुष्कृतदानफलाधिकारः। १६१-६६ मिथ्यादुष्कृतदानफलनिदर्शकाख्यानकनामनिरूपणम् । १६१ क्षपकाख्यानकम् । मासोपवासिक्षपणकप्रमादमारितभेकीक्षामणार्थक्षुल्लकनिवेदनप्रकुपितस्य क्षुल्लकमारणोद्यतस्य मासोपवासिक्षपणकस्य स्तम्भास्फलनेन मृत्युराशीविषसर्पजातावुत्पत्तिश्च । १६१ अहिदंशमृतस्वकुमारमोहकुपितारिमर्दननृपसकाशप्रतिसर्पशिरोदीनारलाभप्रेरितगारुडिकमार्यमाणस्योत्पन्नजातिस्मरणस्य क्षपणकजीवसर्पस्य सम्यगाराधनामृतस्य अरिमर्दनराजपुत्रनागदत्ताभि धानत्वेन जन्म, प्रव्रज्याग्रहणम् , तपःकरणविषये स्वाशक्तिनिन्दया तपस्विभक्त्या केवलज्ञानं च। १६१-६३ ५१. चण्डरुद्राख्यानकम् ।। १६३-६४ अतिकोपनचण्डरुद्राचार्यपुरःप्रव्रज्याग्रहणालीकोपहासकुर्वद्वयस्यकेलिप्रियस्य नवपरिणीतश्रेष्ठिपुत्रस्यातिकोधिचण्डरुद्राचार्यकृतं प्रव्राजनम् । रात्रावेव स्थानान्तरगमनाथ सूरिमुत्पाट्य व्रजतो सम्यग्भावसोढगुरुताडनस्य नवदीक्षितमुनेः केवलज्ञानम् , मिथ्यादुष्कृतदानानन्तरं गुरोश्चापि । प्रसन्नचन्द्राख्यानकम् । १६४-६६ ग्रीष्मवर्णना । वल्कलचीरिसंक्षिप्तकथा । प्रसन्नचन्द्रस्य प्रव्रज्याग्रहणम् । १६४-६५ राजसेवकद्विकविवादप्रकुपितमनसः प्रसन्नचन्द्रराजर्षेर्युद्धसंरम्भाध्यवसायः, पुनर्मिथ्यादुःकृतभाववर्धितशुभ-शुभतरपरिणामस्य केवलज्ञानं च । १६५-६६ १७. विनयफलवर्णनाधिकारः। १६६-६८ विनयफलनिदर्शकाख्यानकनामनिरूपणम् । १६६ ५३. चित्रप्रिययक्षाख्यानकम् । प्रतिकचित्रकारमारकचित्रप्रिययक्षपार्श्वप्राप्तवरस्याङ्गुष्ठदर्शनमात्रेण मृगावतीचित्रनिर्मातुश्चित्रकर पुत्रस्याख्यानकम् । ५४. वनवासियक्षाख्यानकम् । १६८ राज-सधार्मिकजन-वनवासियक्षाणां प्रति विनयकरणादवाप्तसमृद्धवगिज आख्यानकम् । १६७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy