SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमः । १३५-४० १३६ १३७-४० १४० १४०-४६ १४०-४१ १४२ १४३ १४५-४६ ४२. सोमप्रभाख्यानकम् (अपभ्रंशभापायाम)। वसन्तवर्णनम् । एकान्दोलकजातस्पर्द्धयोः कामरति-कामपताकाभिधानगगिकयो गरिककृतन्यायदत्तलक्षदीनारदातृस्वप्रेमिधनेश्वरावाप्तजयायाः कामरस्याः सकाशात् कामपताका-तत्प्रेमिसोमदत्तयोः पराभवः । द्रव्योपार्जनव्यग्रसोमदत्तकृतनिष्फलप्रयत्नानेकप्रसङ्गवर्णनम् । निर्दोषस्यापि शूल्यधिरोपितस्य विद्याधररक्षितस्य सोमदत्तस्य नमस्कारमन्त्रप्रभावतोऽनन्तरभवे देवत्वेमोत्पत्तिः । ४३. सुदर्शनाख्यानकम् । सुदर्शनस्य पूर्वभवः । वर्षावर्णनम् । सुदर्शनं प्रति कपिलाया निष्फला कामप्रार्थना । अभयाराश्याः कपिलापुरतः सुदर्शनशीलभङ्गकरणप्रतिज्ञा, कायोत्सर्गस्थितसुदर्शनस्याभयाप्रसादानयनं च। शीले निश्चलस्य सुदर्शनस्योपरि अभयाकृतो मिध्यारोपः, राज्ञा कृतः सुदर्शनवधदण्डादेशश्च । देवकृतः सुदर्शनवर्णवादः । सुदर्शनस्य प्रव्रज्या केवलज्ञानं मोक्षश्च । १४. स्वाध्यायाधिकारः। स्वाध्यायफलनिदर्शकाख्यानकनिरूपणम् । ४४. यवसाध्वाख्यानकम् । यवराजर्षिपठितयवक्षेत्रारघट्टिकोक्त-क्रीडत्कुमारोक्त-कुम्भकारोक्तगाथात्रयस्वाध्यायप्रभावख्यापक सुप्रसिद्धमाख्यानकम् । १५. नियमविधानफलाधिकारः। नियमफलनिदर्शकाख्यानकनामनिरूपणम् । ४५. दामनकाख्यानकम् । हेमन्तवर्णनम् । दामनकस्य जीवदयानियमपालनतत्परधीवररूपपूर्वभववर्णनम् ।। मुनिकथनान्यथाकरणमतिसमुद्रदत्तश्रेष्ठिनः दामनकाभिधस्वदासमारणप्रयोगवैयर्थ्यम् । दामन कस्य समुद्रदत्तसर्वर्द्धिस्वामित्वं सुखपरम्परा च । ४६. ब्राह्मग्याख्यानकम् । वसुमतीनामब्राह्मण्या मांसभक्षण-रात्रिभोजननियमलाभनिदर्शकमाख्यानकम् । ४७. चण्डचूडाख्यानकम् (प्राकृतगद्यबद्धम् )। कुम्भकारखल्लिदर्शनानन्तरभोजनकरणविषयकनियमप्रभावप्राप्तद्धेः चण्डचूडनामकुलपुत्रस्याख्यानकम् । १४६-४७ १४६ १४६-४७ १४८-६० १४८ १४८-५१ १४८ १४८-४९ १४९-५१ १५१-५३ १५३-५४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy