SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ १७४ विषयानुक्रमः । [ ११ १८. प्रवचनोन्नत्यधिकारः। १६८-७० प्रवचनोन्नतिकरणनिदर्शकाख्यानकनामनिरूपणम् । १६८ ५५. विष्णुकुमाराख्यानकम् । १६८-७० पोत्तर-विष्णुकुमारयोः प्रव्रज्या, नमुचिमन्त्रिणः श्रमणप्रद्वेषः, विष्णुकुमारमुनिपादचम्पितनमुचिमन्त्रिणो मृत्युश्च । १६९-७० ५६. वज्रस्वाम्याख्यानकम् । १७०-७१ बज्रस्वामिकृतप्रवचनोन्नतिप्रसङ्गनिदर्शकमाख्यानकम् । ५७. सिद्धसेनाख्यानकम् । १७१-७२ वृदवादिसूरिकृतो वादोपस्थितस्य सिद्धसेनस्य पराजयः, प्रवच्यानन्तरं संस्कृतभाषासिद्धान्तपरावर्तननिवेदनलब्धसङ्घदत्तप्रायश्चित्तनिर्वहणा च । १७१-७२ ५८. मल्लवाद्याख्यानकम् । १७२-७४ बुद्वानन्दवादविनिर्जितजिनानन्दसूरिशिष्यमल्लवादिकथानकमिदं नयचक्रग्रन्थोत्पत्तिप्रसङ्गसन्दर्शकं बुद्धानन्दपराभवप्रसङ्गान्वितं चास्ति । ५९. समिनाख्यानकम् । पादलेपप्रयोगनदीसन्तरण-चूर्णक्षेपप्रयोगनदीकूलद्वयमिलनपजलस्थलीकरणप्रयोग-ब्रह्मद्वीपिकश्रम णशाखोद्गमनिदर्शकमाख्यानकम् । ६०. आर्यग्वपुटाख्यानकम् । १७४-७५ अन्तरिक्षपात्र-शिलादिचालन-देवकुलिकाचालनादिचमत्कारिप्रयोगसन्दर्शकमाख्यानकम् । १९. जिनधर्माराधनोपदेशाधिकारः । १७५-७७ जिनधर्माराधनफलनिदर्शकाख्यानकनामनिरूपणम् । ६१. जोत्कारमित्राख्यानकम् । १७६-७७ संसारिजीव-कृतान्त-देह-स्वजन-जिनधर्मवास्तविकस्वरूपनिदर्शकमाख्यानकमिदम् । २०. नरजन्मरक्षाधिकारः। १७७-७८ नरजन्मसाफल्या-ऽसाफल्यनिदर्शकाख्यानकनामनिरूपणम् । १७७ ६२. वणिक्पुत्रत्रयाख्यानकम् । १७७-७८ पितृलब्धलक्षलक्षद्रव्यस्य धनवृद्धि-रक्षा-व्ययकर्तुगिक्पुत्रत्रिकस्याख्यानकमिदं नरभवसाफल्या-5 साफल्योपनयरूपम् । २१. उत्तमजनसंसर्गिगुणवर्णनाधिकारः। १७८-८२ उत्तमजनसंसर्गगुणनिरूपकाख्यानकनामनिरूपणम् । १७८ ६३. प्रभाकराख्यानकम् । १७९-८१ कुसंसर्गजनितदुःश्व-सुसंसर्गजनितसुखप्रसङ्गान्वितं ब्राह्मणपुत्रप्रभाकराख्यानकम् । उत्तम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016006
Book TitleAkhyanakmanikosha
Original Sutra AuthorNemichandrasuri
AuthorPunyavijay, Dalsukh Malvania, Vasudev S Agarwal
PublisherPrakrit Text Society Ahmedabad
Publication Year2005
Total Pages504
LanguagePrakrit, Sanskrit
ClassificationDictionary & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy